SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ निशीथसूत्रे सूत्रम् -- जे भिक्खू सपायंसि वा परपायंसि वा दिया वा राओ वा वियाले वा उब्वाहिज्जमाणे सपायं गहाय, परपायं वा जाइत्ता उच्चारपासवणं परिद्ववेत्ता अणुग्गए सूरिए एडइ एडतं वा साइज्जइ ॥ सू० ८२ ॥ छाया - यो भिक्षुः स्वपात्रे वा परपात्रे वा दिवा वा रात्रौ वा विकाले वा उद्वाध्यमानः स्वपात्रं गृहीत्वा परपात्रं वा याचित्वा उच्चारप्रस्रवणं परिष्ठाप्य अनुद्गते सूर्ये एडति पडतं वा स्वदते || सु० ८२|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'सपायंसि वा स्वपात्रे वा स्वनिश्रितोदके व पात्रे इत्यर्थः 'परपायंसि वा' परपात्रे वा - परकीयोन्दके वा 'दिया वा' दिवा वा - दिवसे इत्यर्थः, 'राओ वा' रात्रौ वा 'वियाले वा' विकाले वा, विकाले -संन्ध्यासमये वा 'उब्वादिज्जमाणे' उद्घाध्यमानः उच्चारप्रस्रवणवेगेन बाध्यमानः उच्चारप्रस्रवणबाधामनुभवन् 'सपायं गहाय' स्वपात्रं गृहीत्वा स्वकीयं पात्र गृहीत्वा 'परपायं वा जाइता' परपात्र वा याचित्वा तस्मिन् 'उच्चारपासवणं' उच्चारप्रस्रवणम्, 'परिद्ववेत्ता' परिष्ठाप्य कृत्वेत्यर्थः 'अणुभ्यर सूरिए' अनुगते सूर्ये सूर्योदयात्प्रागेव 'एडइ' एडति - परिष्ठापयति अप्रतिलिखितभूमौ व्युत्सृजति, 'एडवं वा साइज्जइ' एडन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ८२॥ सूत्रम् - तं सेवमाणे आवज्जइ मासियं परिहारट्ठाणं उग्घाइयं ॥ ८३ ॥ तइओ उद्देसो समत्तो ॥३॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - तत्सेवमान आपद्यते मासिकं परिहारस्थानमुद्घातिकम् || सू० ८३॥ ॥ इति तृतीयोद्देशः समाप्तः ॥ चूर्णी - 'तं सेवमाणे' इत्यादि । तं सेवमाणे, तत्सेवमानः, तृतीयोदेशके आदित आरभ्य समाप्तिपर्यंतं यद्यत् प्रायश्चित्तकारणं वर्णितं तदेकमपि यत्किञ्चित्सेवमानः श्रमणः श्रमणी वा ' उग्घाइयं' उद्घातिकम्, 'मासियं परिहारठ्ठाणं' मासिकं परिहारस्थानम्, लघुमासिकं प्रायश्चित्तम् 'आवज्जइ' आपद्यते प्राप्नोति ॥ सू० ८३ ॥ इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकला पालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक- वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलालवति - विरचितायां "निशीथसूत्रस्य " चूर्णि भाष्यावचूरिरूपायां व्याख्यायां तृतीय उद्देशकः समाप्तः ||३|| For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy