SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १००. निशीथसूत्रे सूत्रम् - - जे भिक्खू अप्पणो पाउकिमियं वा कुच्छिकिमियं वा अंगुलीए निवेसिय निवेसिय णीहरइ, णीहरंतं वा साइज्जइ ॥ सू० ४० ॥ छाया -यो भिक्षुः आत्मनः पायुकृमिकं वा कुक्षिकृमिकं वाऽङ्गुल्यां निवेश्य - निवेश्य निर्द्वति, निर्हरन्तं वा स्वदते ॥ सू० ४० ॥ Acharya Shri Kailassagarsuri Gyanmandir चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो पाउकिमियं वा ' आत्मनः पायुकृमिकं वा स्वगुदास्थितक्षुद्रजीवान् - 'कुच्छिकिमियं वा' कुक्षिकृमिकम्, तत्रकुक्षावुदरे भवान् -लघुजीवान् ‘अंगुलीए निवेसिय निवेसिय' अङ्गुल्यां निवेश्य निवेश्य – स्वाङ्गुलीमन्तः पायौ - कुक्षौ वा प्रवेश्य प्रवेश्य 'णीहरइ' निर्हरति- निष्कासयति 'णीहरंतं वा साइज्जइ' निर्हरतं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति । तस्याज्ञाभङ्गानवस्थामिथ्यात्व संयमात्मविराधनादोषा भवन्ति । तत्र विधिनाऽविधिना निष्कासने जीवानां विराधनसंभवेन संयमविराधनम् । तथा - कदाचित् देहक्षतौ स्वात्मविराधनम् । तस्मात्कारणात् संयमार्थिना कदाचिदपि कृमीणां निर्हरणं न कर्त्तव्यम्, किन्तु समभावेन कृमिबाधाजनितं दुःखं सर्वदाऽदीनभावेनाऽधिसोढव्यम्, इति ॥ सू० ४० ॥ सूत्रम् -- जे भिक्खू अप्पणो दीहाओ महसीहाओ कप्पेज्ज वा संवेज्ज वा कप्पं वा संठवतं वा साइज्जइ ॥ सू० ४१॥ छाया -यो भिक्षुः आत्मनो दीर्घाः नखशिखाः कल्पेत वा संस्थापयेद्वा कल्पयन्तं वा संस्थापयन्तं वा स्वदते ॥ सू० ४१ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो दीहाओ' आत्मनो दीर्घा अतिवर्द्धमानाः 'नहसिहाओ' नखशिखाः - नखाग्रभागान् ' कप्पेज्ज वा' कल्पेतकर्त्तयेत्, ‘संठवेज्ज वा' संस्थापयेत् - संस्कुर्यात् रागादिना, कप्पेतं वा संठतं वा साइज्जइ' कल्पमानं–कर्त्तयन्तं संस्थापयन्तं संस्कुर्वन्तं वा स्वदतेऽनुमोदते स प्रयश्चित्तभाग् भवति । तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति । इत आरम्यैकोनपञ्चाशत्सूत्रं यावत् - जिनकल्पिकमधिकृत्य ज्ञातव्यम् || सू० ४१ ॥ मूलम् — एवं - दीहाई बस्थिरोमाई ० || ४२ || दीहाई चक्खुरोमाई • ४३ दीहाई जंघरोमाई ० ||४४ || दी हाई कक्खरामाई || ४५ ॥ दी हाई मंसुरोमाई ० ॥ ४६ ॥ दीहाई के साईं ० || ४७|| दीहाई कण्णरामाई ० ॥ ४८ ॥ एवं नासारोमाई० || सू० ४९ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy