SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० ३ सू० ४०-४९ पायुकृमिकादिनिस्सारणनखशिखादिकर्त्तननि० ९५ मंखेत्ता, अण्णयरेणं धूवजाएणं धूवेज्ज वा पधूवेज्ज वा, धूवेतं वा पधूवेंतं वा साइज्जइ ॥ सू०३९॥ छाया-यो भिक्षुः आत्मनः काये गण्ड वा पिलकं वा अरतिकां वा अर्थो वा भन्दरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन आच्छिद्य-विच्छिद्य निहत्य विशोध्य उच्छोल्यप्रधाव्य विलिप्य म्रक्षयित्वा अन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा धूपयन्तं वा प्रधू. पयन्तं वा स्वदते ।। सू० ३९॥ __चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कायंसि' आत्मनः काये, गण्डादिकं स्पष्टम् । पूर्वोक्तं सर्व प्रक्षणादिपर्यन्तं कृत्वा तदनन्तरं 'अन्नयरेणं धूवजाएणं' अन्यतरेण धूपजातेन यं कमपि धूपं वह्नौ प्रक्षिय्य-तज्जातधूमेन 'धूवेज्ज वा' धूपयेत्-धूमेनैकवारं धूपयेत् 'पधूवेज्ज वा' प्रधूपयेत्तादृशधुमेन वारं वारम् 'धूवेंतं वा पधूवेतं वा साइज्जई' धूपयन्तं वा, प्रधूपयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग भवति । तस्याज्ञाभङ्गादयो दोषाश्च भवन्ति ॥ सू० ३९ ॥ अत्राह भाष्यकारःभाष्यम्-कार्यसि अप्पणो भिक्खू , गंडाई जइ छिंदए । छिदित्ता य विच्छिदित्ता, नीहरे पूयसोणियं ॥ णीहरेत्ता विसोहेत्ता, सीओसिणवियडेण वा । उच्छोलेज्जा पधोवेज्जा, विलिंपेज्जाहवा जइ ॥ मंखेत्ता धूवजाएणं, धूवेज्जा अणुमोयए । आणाभंगाइदोसाई, पावई नत्थि संसओ ॥ छाया-काये-आत्मनो भिक्षु-र्गण्डादिं यदि छिनत्ति । छित्वा च विच्छिद्य निर्हरेत् पूयशोणितम् ॥ नित्य विशोध्य शीतोष्णविकटेन वा । उच्छोले प्रधावेत् विलिंपेदथवा यदि ॥ प्रक्षयित्वा धूपजातेन धूपयेवनुमोदयेत् । माशाभकादिदोषान् प्राप्नोति नास्ति संशयः॥ अवचूरि:-'कार्यसि अप्पणो' इत्यादि । यो भिक्षुर्गण्डादिमात्मनः काये स्थितं यदि छिनत्ति । अथाऽनन्तरम्-छित्त्वा, विच्छिद्य, एकवारमनेकवारं वा । ततः-पूयं वा शोणितं वा निह रेत , निहत्य-विशोध्य वा शीतोदकविकृतेन अचित्तशीतजलेन तण्डुलघावनादिना, अचित्तेष्णोदकेन वा उच्छोलेद्वा प्रधावेद्वा । अथवा विलिप्य म्रक्षयित्वा हस्तलाघवेन मर्दनं कृत्वा, ततो धूपजातेन केनापि धूपेन धूपयेत् । तथाभूतमन्यं वाऽनुमोदते स आज्ञाभङ्गादिदोषान् प्राप्नोति मत्र संशयो नाऽस्तीति ।। सू० ३९॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy