SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DAM निशीथस वा, अभिहतमाहत्य दीयमानं प्रतिषेध्य तामेव अनुवाऽनुवर्त्य परिवेष्टय-परिवेष्टयप्रजल्प्य प्रजल्प्य अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० ११॥ . चूर्णी-नवमं दशमं च सूत्रं याच्यमानपुरुषविषयकमेकत्व-पृथक्त्वेन व्याख्यातम् , संप्रतिएकादशसूत्रं याच्यमानस्त्रीविषयकं व्याख्यातुमाह-'जे भिक्खु' इत्यादि स्पष्टम् ॥ सू० ११ ॥ ___एकादशं सूत्रमेकां स्त्रीमाश्रित्य याचनाविषयकं व्याख्याय तदनु-अनेकस्त्रीविषयकं द्वादशं सूत्रमाह - 'जे भिक्खू' इत्यादि। सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिणीहिं वा गारत्थिणाहिं वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिसेहेत्ताताओअणुवत्तिय-अणुवत्तिय परिवेढिय-परिवढिय परिजविय-परिजविय ओभासिय-आसासिय जायइ जायंत वा साइज्जइ ॥ सू० १२ ॥ ___ छाया - यो भिक्षुः आगन्त्रागारेषु वा मारामागारेषु वा गाथापतिकुलेषु षा पावसथेषु वा अन्ययूथिकीभिर्वा गार्हस्थिकीभिर्वा अशनं वा पानं वा खाद्यं वा स्वाध वा अभिहतमाहृत्य दीयमान प्रतिषेध्य ता एवाऽनुवाऽनुवर्त्य परिवेष्टय-परिवे. य, परिजल्प्य परिजल्प्य अवभाष्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० १२ ॥ चूणी-'जे भिक्खू' इत्यादि । याच्यमानाऽनेकस्त्रीविषयकं सूत्रम्-'जे भिक्खू' यो भिक्षुः, इत्यादि स्पष्टम् । एतच्च सूत्रं याच्यमानाऽनेकस्त्रीविषयकमित्येतावता-एकादशसूत्रादेकस्त्रीविषयकाद्भिद्यते ॥ सू० १२ ॥ . - सूत्रम्-जे भिक्खू माहावइकुलं पिंडवायपडियाए पविठे पडियाइक्खिए समाणे दोच्चंपि तमेव कुलं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ।। छाया-यो भिक्षुः गाथापतिकुलं पिण्डपातप्रतिक्षया प्रविष्टः प्रत्याख्यातः सन् द्वितीयमपि (वारं) तमेव कुलं अनुप्रविशति अनुप्रविशन्त वा स्वदते ॥ सू० १३ ॥ चूर्णी- 'जे भिक्खू' इत्यादि। 'जे भिक्खू' यो भिक्षुः ‘गाहावइकुलं' गाथापतिकुलम् गृहिणां गृहम् 'पिंडवायपडियाए' पिंडपातप्रतिज्ञया अशन-पानादिग्रहणेच्छया 'पबिट्टे' प्रविष्टः-कोऽपि साधुः केषाञ्चित्-श्रावकादीनां गृहे भिक्षां ग्रहीतुं गतः परन्तु 'पडियाइक्खिए समाणे' प्रत्याख्यातः-निषिद्धः सन्-साधुभिक्षार्थ गृहस्थगृहे प्रविशति किन्तु गृहस्वामी निषेपति "नाऽत्रागन्तव्यम्" इत्थं प्रतिषेधितोऽपि सन् साधुः 'दोच्चंपि तमेव कुलं अणुप्पविसई' द्वितीयमपि वारं-गृहस्वामिन आज्ञामन्तरेणाऽनुप्रविशति, तद्गृहे पुनः प्रवेश करोति । तथा 'वषविसंत का साइजाइ' अनुप्रविशन्त्रं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥१३॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy