________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
८४
निःशेषसिद्धान्तविचार- पर्याये
चणं समणे भयवं महाबीरे कालगए वीरकंते समुज्जाप छिण्णजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते परिनिव्युए' इत्यादि । तथा, जं रयणि चणं समणे भगव महावीरे कालगए जाव सव्वदुक्खपहीणे साण रयणी बहूहिं देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उज्जीविया आवि होत्था । तथा जं स्यणिं च णं समणे भगव महावीरे कालगए तं स्यणि जेट्टस्स अंतेवासिस्स गोयमस्स इंदभूइरस अणगाररस अंतेवासिस्स नायर पेजबंधणे वांच्छिण्णे अनंते अणुत्तरे जाघ समुप्पण्णे । जं स्यणि चणं समणे भगवं महावीरे कालगर तं स्यणि नव मलई नव लेच्छई कासीकासलगा अट्ठारस गणरायाणो अमावासार पाराभाष पोसहोपवास पहुविसु । गए से भावुज्जीप दव्युज्जायं करिस्सामा । जं स्यणि चणं समणे भयव महावीरे कालगए तं स्यणि च णं खुद्दाए भासरासी नाम महग्गहे दीवास सहरसाठई भगवओ जम्मनक्खत्तं सकते । जप्यभिइ चणं से खुद्दार भासरासी महग्गहे दोवाससहरसाठई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते तप्पभि च णं समणाणं निग्गंथाण निधीण थ उइए पूयासक्कारे नी पवत्तइ । जया णं से खुद्दार भासरासी महम्गहे दोवाससहस्सटिई भगवओ जम्मनखत्ताओ बीते भविस्सा तया णं समणाणं निग्गंथाण उइए पूयासककारे पवन्तिस्स । जं स्यणि च णं समणे भयवं महावीरे कालगए जाव तं स्यणि कुंभू अणुद्धरी नाम समुपपन्ना जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निगंधीण नो चक्खुफास हव्त्रमागच्छइ । जा अठिया चलमाणा छउमत्थाणं निग्गंधाण वा निग्गंधीण वा चक्खुफास हब्वमागच्छा, जं पासित्ता बहूहिं निग्गंथेहि य निम्गंधी हि य भत्ताई' पञ्चकखायाई, किमाहु भंते ! अजपभिई दुराराहए सामण्णे भविस्सा |
For Private And Personal Use Only