________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये उपसंते खीणमि व जो खलु कम्ममि मोहणिज्जमि । छउमत्थो व जिणो वा अहखाओ संजओस खलु॥१०१ ।।
इति पुलाकादिविचारगाथाः ॥ आहारे उवहिमि य उवस्सए तह य पस्सवणए य । सेजानिसेजठाणे दंडे चम्मे चिलिमिणी य ॥ ७२३ ॥ अवलेहणिया कण्णाण सोहणे दंतधोवणे चेव । पिप्पलगसूइनखाण छेयणे चेव सोलसमे ॥ ७२४ ॥
इति षोडशक उपधिः ॥ पुत्तं जणेज कोई आरिओ मज्झ अपरिवारो त्ति । तेसि सहाओ होहिइ पवावे तु सो कप्पे ॥ ७८२ ॥ एमेव य पच्छाया पुरिसं खेत्तं च कालमासज्ज।। तिण्णादी जा सत्त तु परिजुण्णा पाउणेजाहि ॥ ८८० ॥ पुरिसो असहू कालो सिसिरो खेत्तं व उत्तरपहाई । गिम्हे वि पाउणिजातारिसयं देसमासज्ज ॥ ८०१ ॥
इति प्रावरणविचार: पञ्चकल्पे । कप्पा दुब्बलसंघयण णं सीयपरीसहवारणनिमित्तं । हिरिपच्छायणनिमित्तं वत्थगाहणं अणुष्णायं ॥ ॥ अजाण पुण पंच वसहीओ घेत्तवाओ। कम्हा? जम्हा तासिं दुमासो कप्पो, नवगगहणं तु सेप्ताणं संजयाण बुड्ढावासे अइकते उउवद्धे मासे अहए वासावासे चउम्मासे अइए ओग्गहो तिविहो न भवइ । निक्कारणियाण सचित्ताचित्तमीसओ । अह पुण विसु द्धेसु आलंबणेसु अइथिए वि काले अच्छंति ताहे ओग्गहो भवइ । काणि पुण ताणि आलंबणाणि? नाणदंसणचारित्ताणि जाव तं कर्ज न घोच्छिन्जद ताव ओग्गहो न लब्भइ । वोच्छिण्णे तम्मि कज्जे असिवालु वा विरहिए नस्थि ओग्गहो । इति अवग्रहविचारः ।
लीहालेढुगमाई जो य पढंतो न करइ वक्खेव । अव्यक्तित्तो पसो आउत्तो अणण्णमणसो उ ॥ १२४६ ॥
For Private And Personal Use Only