________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
व्यवहारस्य विचारा: अणुसट्टउजमंती य विवज्जते चेइयाण सारवए । पतिवज्जति अविज्जंतए उ गुरुया अभत्तीप ॥ ५ ॥ चूर्णियथा- कस्सइ आयरियस्स सिस्तिणी सा सुत्तत्थाणि घेत्तं धम्मकहाओ व पढित्ता निमित्ताणि य घेत्त आइग्गहणेण विजाओ मंताणि चुण्णजोगा य जाणित्ता निग्गया गच्छाओ ताहे सा इन्भइणं इस्थियाओं आउट्टावेत्ता संथवेण जिणाययण कारित्ता विउल सकारसमुदय अणुभवइ । अहण्णया सा महत्तरिया से तीसे संबोहणटाए वा विहारपत्तियं वा चेइयमहे वा तत्थ गया। तओ सा सिस्सिणी तीसे परितुहा मयहरियाए विरूवरूव असणाइ वत्थाणि य महारिहाणि निजरावेइ इन्भाइघरेलु । अणुमट्टगाहा । ताहे सा महत्तरियाए, अणुसट्टा । किं अज्जे ! पासत्थत्तणेणं अच्छसि ? उज्जमाहि अहवा अप्पणा चेव उजमिउकामा एवं तीर उवट्टियाए जइ चेश्याण अण्णो सुस्सूसओ अस्थि तो पडिक्कमाविन्जा तस्स ठाणस्स । अह अण्णा नवि चेहयाणं सुस्सूलओ तो जइ ताओ पडिकामित्ता णिति तो चउगुरुय तासिं चेइयाणं अभत्तिनिमित्तं । इति प्रतिष्ठाविचारः लिंगिकारितादिजिनचैत्यवंदनादिविचारश्चेति । अह नवर पक्खियाइसु अजाओ चेयवंदियाओ पट्टियाओ इति । तिणि दिणे पाहुण्णं सन्वेसिं असइ बालवुड्ढाणं । जे तरुणा सग्गामे वत्थवा बाहि हिंडंति ॥ ८६ ॥ अट्टमि पक्खिए मोत्तुं वायणाकालमेव य । पुखुत्ते कारणे वावि गमणं होइ अकारणे ॥२२९॥ न्यवहारे सप्तमस्य समर्थिताः । अष्टमे तु यथाउचार पासवणं, अणुपंथे चेव आयरतस्स। लहुओ य होइ मासो, चाउम्मासो य वित्थारो॥ (व्यव० भा० १७७) नवमे यथा-- चेयव्व विभया करेज कोई नरो सयट्टाए । समण वा सोवतिय, विक्केजा संजयट्टाए ॥ ६२ ॥ चूर्णियथा'चेश्यदव हत्वा चोरा विभएज । तत्य कोई अप्पणग भाग
For Private And Personal Use Only