________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
बृहत्कल्पस्य विचारा: अप्पतइओ गणावच्छेइओ अप्पचउत्थो एस सत्तउ गच्छो ।
उग्गमादि असुद्धं जइ आउट्टियाए गेण्हइ, अप्पणा भोक्खामि सेहस्स चा दाहामि :जेण दोसेण असुद्धं तमावजइ । पय:जत्थ अणाभागेण गहिय, तं जइ अजयणाए देइ तो इमे दोसा । इति सेहं प्रति विचारः।
खमणे य असज्झाए रायणिय महानिनाय नियए वा । सेसेसु नस्थि खमणं नेव असज्झाइय होइ ॥ ५५५० ॥
दिवंगतेविति शेषः । दीहाइमाइसु उ विजबंधं कुब्वंति उल्लोय कर्डच पोतिं । कप्पासईए खलु सेसगाणं मात्तु जहन्नेण गुरुस्स कुजा ॥ ५६८१ ॥ उल्लोचो बध्यते इति शेषः । एते कल्पचतुर्थीद्देशकविचारा: । पश्चमस्य यथा
आवस्सिग्गा निसीहिय अकरिति असारणे तमावज्जे । परलोइयं च न कयं सहायगत्तं उवेहाए ॥ ५६९५॥ ज वा भुक्खत्तस्स उ संकममाणस्स देइ अस्साय ।
सव्वो सो आहारो अकामऽनिर्ल्ड चणाहारो ॥ ६०८३॥ जं वा तमि चबिहे अईइ अन्नं लोणाई एस आहारो। पञ्चमोद्देशके । षष्ठे यथा
सामाइए य छेए निविसमाणे तहेव निविटे । जिणकप्पे थेरेसु य छविह कप्पट्टिइ होइ ॥ ६२५७ ॥ सेसा वेढियपात्तं नइ उयरणमि नग्गय बेंति । जुण्णेहिं नग्गिया मी तुर सालिय! देहि मे पोतं ॥ ६३६६॥ जुण्णेहि खंडिह य असव्वतणुपाउएहिं न य निच्चं । संतेहिं वि निगंथा अचेलगा हुंति चेलेसु ॥ ६३६७॥ सवाहिं संजईहिं किइकम्म संजयाण कायव्वं । पुरिसुत्तरिओ धम्मो सर्वाजणाणं पि तित्थेसु ॥ ६२९९ ॥ तओ पारंचिआ वुत्ता अणवट्टप्पा य तिपिण उ । दसणमि य वंतमि चरित्तमि य केवले ॥ ६४१०॥
For Private And Personal Use Only