________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये पुवं अपासिऊणं छूटे पायमि जं पुणो पासे । न य तरइ नियत्ते पायं सहसाकरणमेयं ।। २.७ । जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरि ।
एगो जले थलेगी निप्पगलणतीरमुसगी ।। १९५ ।। एगो जले थलेगो-गगने इत्यर्थः । भाष्यगाथाकंजिय आयामासह संसट्टसुणोदगेसु वा असई । फासुगमुदगं तसजदं तस्सासइ तसेहि जं रहियं ॥२०० ।। कजियं देसीभासाए आरनालं, आयाम-अवस्सामणं, संसट्ठोदगंगोरसादिभाजनधावनं ।
जा चेट्टा सा सवा संजमहेउं तु होइ समणाणं । संसत्तुरस्सए पुण पञ्चक्खमसंजमकरी मो ॥ • ६२ ।। तद्दिवसकयाण उ सत्तुयाण गहियाण चक्खुपडिलेहा । तेण परं नववारे असुद्धे निसिरेतरे भुंने ! २८० ।। प्रथमदिनादनन्तरदिनेषु नव वारा: प्रत्युपेक्षणीयाः इत्यर्थः ।
उड्डाहरक्खणट्ठा संजमहेउं व बाहिगे तेणे ।
खेत्तंमि व पडिणीए सेहे वा खिप्पलोए वा ।। ३२१ ।। रूपगत-रूपसहगतमैथुनस्य लक्षणं यथाजीवरहिओ उ देहो पडिमाओ भूसणेहिं वावि जुयं । स्वमिह सहगयं पुण जीवजुयं भूसणेहि वा ॥ ३५४ ॥ कारणपडिसेवा वि य सावज्जा निच्छए अकरणिजा । बहुसो वियाहत्ता अधारणिज्जेसु अत्थेसु ॥४५९॥
असिवाइकारणेसु उप्पण्णेसु जइ अण्णो नत्थि नाणाइसंधणीवाओ तो वियारेऊण अप्पबहुतं अधारणिज्जेसु अर्थेषु प्रवर्तितव्यमित्यर्थः । कामोपशमार्थ गाहानिविगइ निन्दले ओमे तव उद्धट्ठाणमेव उम्भामे । वेयावच्चाहिंडण मंडलि कप्पट्टियाहरणं ।। ५७४ ।।
For Private And Personal Use Only