________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये वारत्तपुरं नगरं तत्थ अभग्गसेणो राया, तस्स अमञ्चगो बारत्तगो नाम सो घरसारं निसिउं पव्वइओ, तस्स पुत्तेण पिउभत्तीए देवकुलं काराविय, रयहरणमुहपोत्तियपरिग्गहधारी पिउपडिमा तत्थ ठाविया । इति स्थापनाचाविचारः ।
पढमुस्सेइममुदयं अप्पकप्पं च होइ केसिंचि । तं तु न जुजइ जम्हा उसिणं मीसं तु जा वंडो ॥ ५९७१ ।। मरेज्ज सह विजाए कालेणं आगए विऊ । अपत्तं च न बाए जा पत्तं च न विमाणए ॥६२३०॥
गिहि अन्नपासंडि वा पधज्जाभिमुहं सावगं वा छज्जीवणीय त्ति जाव सुत्तओ, अस्थओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ।
पंचविहो मासो-नक्खत्तो, चंदो, उऊ, आइची, अभिवडिओ य। तथाहि -
अहोरत्ते सत्तवीसं तिसत्त सट्टिभाग नक्खनो । चंदो अउणत्तीसं बिसटि भागा उ बत्तीसं ॥६२८४ ।। उ उमासी तीसदिणो आइञ्चो होइ तीस अद्धं च । अभिवड़िओ बि मासो पगतं पुण कम्ममासेणं ॥ ६२८५॥ एक्कतीसं च दिणा दिणभागसयं तहेक्कवीसा य । अभिवडिओ उ मासो चउत्रीससएण छेएणं ॥ ६२८६ ।।
चूर्णियथा-नक्खत्तमासो सत्तावीसं अहारत्तो तिसत्त'त्ति एकवीसं च सतसट्टि भागा, पस लक्खणी परिमाणओ य नक्खत्तमासो । चंदमासी अउणत्तीसं अहारत्ते बत्तीसं च बिसटिभागा। उउमासो तीसं चेव पुन्ना दिणा। आइच्चमासो तीसं दिणा दिणाद्धं च । अभिडिओ अहिमासगो भण्णइ । एएसि पंचण्ड मासाणं इह 'पगति अहिगारो कम्ममासेणं, कम्ममासी त्ति उउमासी । अभिवाडयरस इम पमाण-पकतीसं दिवसा दिवसस्स य चउवी
For Private And Personal Use Only