________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथ-विचाराः चूर्णियथा-तेण संपइणा रण्णा विसज्जिया, सरज्जाणि गंतुं अमाघायं घोसिंति, चेश्यहरे करिति रहजाणे य। अंधदमिडकुदुकमरहट्टया एए पञ्चंतिया, संपइकालाओ आरम्भ मुहविहारा जाया । संपइणा साहू भणिया-गच्छह एए पञ्चंतविसए बोहिता हिंडह, तओ साहूहिं भणियं-एए न किंचि कप्पाकप्पं वा एसणं वा जाणंति कहं विहरामो? ताहे तेण संपदणा 'समणगाहे' इत्यादि । प्रतिष्ठाविचार: षोडशांद्देशे। रहगओ पुप्फफले खजगे य कवडगवत्थमाई उक्खिरणे करेइ । तकंतपरंपरओ पलोट्टछिन्ने य भेय कायवहो ।
हिमुसलालविच्छुग संचयदोसा पसंगो य ॥५७६६ ॥ अस्थानमुक्ते भक्तादो।।
आहार उवहिदेहं गुरुणो संघट्टियाण पाएहिं ।
जे भिक्खू न खामेह सो पावर आणमाईणि ॥ ५७८१ ।। गुरुसंस्तारकस्थाने न पादो मोक्तव्यः, यत: - कमरेणु अबहुमाणो अविणय परियावणा य हत्थाई ।
संथारगहणमतो उच्छुवणस्सेव वह रक्खा ॥ ५७८३ ॥ यथा वृतिरक्षायां इक्षुवनं रक्षितमेव । एवं गुरुसंस्तारके रक्षिते मुरखोपि रक्षिता इत्यर्थः।
कप्पा आयपमाणा अडाइजा य वित्थडा हत्था । एयं मज्झिममाण उक्कोसं हुंति चत्तारि ॥ ५७९४ ॥
उक्कोसेण चत्तारि हत्था दीहत्तणेण, एयं पमाणं अणुग्गहत्थं औराण भवइ, पुहुत्ते वि छ अंगुला समहिया कन्जंति । दढो जो चोलपट्टो सो दीहत्तणे दो हत्था वित्थारेण हत्थो सो दुगुणो कओ समचउरंसो भवइ । ज । दढदुब्बलो सो दीहत्तणेण चउरो हत्था सो वि चउगुणो कअ हत्यमेत्तो चउरंसो भवह चोलपट्ट इत्यर्थः ।
For Private And Personal Use Only