________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
उपासकदशाविचारा: 'अस्थि ण आणंदा ! गिहिणो जाव समुप्पजइ, नो चेव ण ए महालऐ, तं ण तुमं एयरस ठाणस्स आलोएहि निंदाहि गरिहाहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहित्ति । (सू० १६) गौतमेनोक्तम् आनन्दं प्रति । आलोचनाविचारोऽयम् ।
जेणेव कुल्लाए सन्निवेसे, जेणेव मित्तनाइनियगसंबंधे परियणे, जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छइत्ता पोसहसालं पमजइ, पमजइत्ता उच्चारपासवणभूमि पडिलेहेइ ब्भसंथारयं संथरइ दब्भसंथारयं दुरुहा, पोसहसालाए पोसहिए दम्भसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णतिं उवसंपजित्ता णं विहरइ, आणंद इतिशेषः । उपासकदशायाम् ।
तए ण सा भद्दा समणोवासयं चुलणीपियं एवं वयासी-नो खलु केइ पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ निणेइ, निणेइत्ता तव अग्गओ घाएइ, एस ण केइ पुरिसे तव उवस्सगं करेइ । एस ण तुमे विदरिसणे दिटे तण्णं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि, तं ण तुमं पुत्ता ! एयस्स ठाणस्स आलोपाहि पडिकमाहि निंदाहि गरिहाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्टेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि, तएण से चुलणीपिया समणोवासए अम्मगाए भद्दाए समणोवासियाए तहत्ति एयमट्ठविणएणपडिसुणेइ पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ इति । वृत्तिस्तु यथा-एस ण तए विदरिसणे विटुत्ति । एतच्च त्वया विदर्शन-विरूपाकार बिभीषिकादि दृष्टम् इति । एनमर्थ आलोचय-गुरुभ्यो निवेदय, पडिक्कमाहि-निवर्तस्व, निंदाहि-आत्मसाक्षिकं कुत्सां कुरु, गरिहाहि-गुरुसाक्षिकं कुत्सां विधेहि, विउट्टाहि वित्रोट्य तद्भवानुबन्धविच्छेदं विधेहि, विसोहेहि-अतिचारमलक्षालनेन, अकरणयाए अब्भुट्टेहि-तदकरणाभ्युपगमं कुरु, अहारिहं तवोकम्म
For Private And Personal Use Only