________________
Shri Mahavir Jain Aradhana Kendra
४
निःशेषसिद्धान्तविचार- पर्याये
सुष्टु-अतिशयेन प्रतिपूर्णो यः पौषधः-त्रताभिग्रहविशेषः तं सुप्रतिपूर्णम् आहारशरीरसत्कारब्रह्मचर्या व्यापाररूपं पौषधम् मनुपालयन् सम्पूर्ण श्रावकधर्मअनुचरतीति व्याख्या सूत्रकृति कृतां केचन मन्यन्ते ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir
( स्थानस्य ) ' तिहि ठाणेहिं मायी मायं कट्टु नो आलोएज नो पडिक मेजा नो निदेजा नो गरहेजा नो विउट्टेजा नो विसाहेजा नो अकरणयाए अब्भुट्टेजा नो अहारिहं पायच्छित्तं तवोकमं पडिवजेजा । तं० अकरिंसु वाहं करेमि वाहं करिस्सामि वाहं ' इति जीवाधिकारे सामान्येन भणितं त्रिस्थानकतृतीयांशके आलोचनाभिधायकम् ।
>
अस्यार्थस्तु - आलोचनं- गुरुनिवेदनं, प्रतिक्रमणं - मिथ्यादुष्कृतदानं, निन्दा - आत्मसाक्षिका, गर्दा गुरुसाक्षिका, वित्रोटनं तदध्यवसायविच्छेदनं विशोधनं- आत्मनश्चरित्रस्य वाऽतिचारमलक्षालनम् अकरणताऽभ्युत्थानं - पुननैतत्करिष्यामीत्यभ्युपगमः स्थानाङ्के (सू०१६८) तिहिं ठाणेहिं वत्थं धारेजा, तं जहा-हिरिवत्तियं दुर्गुछावत्तियं परिसद्दवत्तियं धारेजा - उवभुंजेज्जा । यतः 'धारणया उपभोगां परिहरणे हाइ परिभोगो' । ततः साधुभिः प्रावरणीयमिति सिद्धम् । वृत्तिः : पुनरस्थ-ही-लज्जा संयमो वा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिसा विकृताङ्गदर्शनेन मा भूदित्येतत् प्रत्ययो यत्र तत्तथा, परीसहाः - शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा स्थानाङ्गसूत्रमिदम् (सू० १७१ ) असढेण समाद्दण्णं जं कत्थइ केणई असावज्जं । न निवारियमण्णेहिं बहुमणुमय मेयमायरियं ॥ अवलंबिऊण कज्जं जं किची आयरंति गीयत्था । थैवावराह बहुगुण सव्वेसि तं पमाणं तु ॥ पञ्चवस्तुके
"
( भगवत्या: )
पास' इत्यादि ।
,
'चा उद्दसमुद्दी पुण्णमासिणी पडिपुन्न इहोद्दिष्टा - अमावास्या भगवत्यां
For Private And Personal Use Only