________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निःशेषसिद्धान्तविचार- पर्याये
गत्वा पारणं विधेयम् । अथ वृष्टिः ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु पर्युषितेषु गतेषु गमनं विधेयं । तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुः, न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा । ततः समस्तमेव मार्गशिरं ) यावत् तत्रैव स्थेयं, तत ऊर्ध्वं यथा तथाऽस्तु न स्थेयम् | ( इत्याचारे) | तित्थगराण भगव पवयणपावर्याणि अइसइड्ढीणं । अहिगमणनमणदरिसण कित्तणसंपूरणा थुणणा । (आ० ३३० ) गाथार्थस्तु
प्रवचनस्य द्वादशाङ्गस्य प्रावचनिकानाम् आचार्यादीनां तथाऽतिशायिनाम् ऋद्धिमतां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्त्तनं, सम्पूजनं गन्धादिना, स्तोत्रैः स्तवनम् इत्यादिका दर्शनभावना इत्यनया आचारनिर्युक्तिगाथातः गन्धपूजा गुरोरांभगमनं च समर्थ्यते ।
>
6
जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं असाढसुद्धस्स हट्टीपक्खेणं हत्थुतराद्दि न क्खत्तेणं जोगमुवागरणं ' इत्याद्याचारालापकेन चतुर्दशी पक्षान्तो न भवति ।
" तेणं बहूई वासाई समणोवासगपरियायं पालइत्ता छण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निदित्ता गरहित्ता भत्तं पञ्चकखाइत्ता अपच्छिमाए मारणंतियार संलेहणाप झुसियशरीर। कालमासे कालं किच्या तं सरीरं विष्पजहित्ता अच्चर कप्पे देवत्ताए उववन्ने वीरमाय पियरे इति शेषः " इत्यनेन आचारसूत्रालापकेन आलोचना श्रावकाणां भणिता ।
सूत्रकृत:- जे धम्मलद्धं विनिहाय भुंजे वियडेण साह य जो सिणाई | जो धोवइ लूसयइ व वत्थं अहाहु से नागणियस्स दूरे ॥
For Private And Personal Use Only