________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलियासु तए ण से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासामणपज्जत्तीए... । “एवं खलु, गोयमो, सुक्केणं सा दिव्वा [जाव] अभिसमन्नागए । एग पलिओवमं ठिई।"
“सुक्के ण, भन्ते, महग्गहे तओ देवलोगाओ आउक्खए 5 कहिं गच्छिहिइ ?” “गोयमा, महाविदेहे वासे सिज्झिहिह॥"
॥ निक्खेवओ ॥ ३ । ३ ॥
॥ उक्खेवओ ॥ ३ ॥ ४ ॥ तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे। गुणसिलए 10 चेइए । सेणिए राया । सामी समोसढे । परिसा निग्गया ।
तेणं कालेण तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामाणियप्ताहस्सोहिं चउहिं महत्त
रियाहिं, जहा सूरियामे, [जाव] भुञ्जमाणी विहरइ, इमं 15 च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आ
भोएमाणी २ पासइ । २ समण भगवं महावीर, जहा सूरियाभो, [जाव नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा संनिसण्णा । आभियोगा जहा सूरियाभस्स, सूसरा घण्टा,
आभियोगियं देवं सद्दावेइ । जाणविमाणं जोयणसहस्स20 वित्थिण्णं । जाणविमाणवण्णओ । [जाव] उत्तरिल्लेणं
निज्जामग्गेण जोयणसाहस्सिएहिं विग्गहेहिं आगया, जहा सृरियामे । धम्मकहा सम्मत्ता । तए णं सा बहुपु. त्तिया देवी दाहिणं भुयं पसारेइ, २ देवकुमाराणं अट्ठसयं
देवकुमारियाण य वामाओ भुयाओ अठसयं, तयाणन्तरं 25 च णं बहवे दारगा य दारियाओ य डिम्भए य डिम्भियाओ य विउव्वद । नट्टविर्हि, जहा सूरियाभो, उवदंसित्ता पडिगए॥
For Private and Personal Use Only