________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ वग्गो
४५
पायवे, तेणेव उवागच्छसि. २ किढिणसंकाइयं जाव तुसि. णीए संचिठ्ठसि । तए णं पुव्वरत्तावरत्तकाले तव अन्तियं पाउन्भवामि, 'हं भो सोमिला, पन्वइया, दुप्पव्वइयं ते,' तह चेव देवो नियवयणं भणइ जाव, पञ्चमदिवसम्मि पुवावरणहकालसमयंसि जेणेव उम्बरपायवे, तेणेव उवागए 5 किढिणसंकाइयं ठवेसि, वेई वड्रेइ, उवलेवणं करेइ, २ कठ्ठमुद्दाए मुहं बन्धइ, २ तुसिणीए संचिकृसि । तं एवं खलु, देवाणुप्पिया, तव दुप्पवइयं" ॥
तए णं से सोमिले तं देवं एवं वयासी-" कहं णं, देवाणुप्पिया, मम सुपव्वइयं !” तए णं से देवे सोमिलं 10 एवं वयासी-“जइ णं तुमं, देवाणुप्पिया, इयाणि पुवपडिवन्ना पश्च अणुब्वयाई सयमेव उवसंपज्जित्ताणं विहरसि, तो णं तुज्झ इयाणि सुपव्वइयं भवेज्जा । " तए णं से देवे सोमिलं वन्दइ नमसइ, २ जामेव दिसि पाउब्भूए तामेव दिसि पड़िगए । तए णं सोमिले माहणरिसी तेणं 15 देवेणं एवं वुत्ते समाणे पुवपडिवन्नाई पञ्च अणुव्वयाई सयमेव उवसंपज्जित्ताणं विहरइ ॥
तप णं से सोमिले बहूहिं चउत्थछदृठम° [जाव मासद्धमासखमणेहि विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे बहूई वासाइंसमणोवासगपारयागं पाउणइ । २ अद्धमासि- 20 याए सलेहणाए अत्ताणं झुसेइ । २ तीसं भत्ताइं अणसणाए छेएइ । २ तस्स ठाणस्स अणालोइयपडिकन्ते विराहियसम्मत्ते कालमासे कालं किच्चा सुकडिसए विमाणे उववायसभाए देवसयणिज्जंसि [ जाय ] ओगाहणाए सुक्कमहग्गहत्ताए उववन्ने ॥
25
For Private and Personal Use Only