________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
निरयावलियासु
वत्थनियत्थे किढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बन्धइ, २ उत्तराप दिसाए उत्तराभिमुहे संपत्थिय ॥
तप णं से सोमिले चउत्थदिवसपुष्वावरण्हकालसम यसि जेणेव वडपायवे तेणेव उवागए वडपायवस्स अहे 5 कढिणं संठवेइ । २ वेई वडे, उवलेवसंमज्जण करेह, जाव कट्टुमुदाए मुहं बन्धइ, तुसिणीए संचिट्ठइ । तप णं तस्स सोमिलस्स पुवरत्तावरत्तकाले एगे देवे अन्तियं पाउ भवित्ता, तं चेव भणइ जाव पडिगए । तए णं से सोमिले जाव जलन्ते वागलवत्थनियत्थे किढिणसंकाइयं, 10 जाव कट्ठमुद्दाए मुहं बन्धई.... उत्तराए उत्तराभिमु संपत्थिय ॥
Acharya Shri Kailassagarsuri Gyanmandir
तण से सोमिले पञ्चमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उम्बरपायवे, तेणेव उवागच्छइ । उम्बरपायवस्स अहे किढिणसंकाइयं ठवेइ, बेई वड्डेइ, जाव 15 कट्ठमुद्दाए मुहं बन्धइ जाव तुसिणीए संचिठ्ठइ । तए णं तस्स सोमिलमाहणस्स पुव्वरत्तावरत्तकाले एगे देवे, जाव एवं वयासी - "हं भो सोमिला, पव्वइया, दुप्पव्वइयं ते," पढमं भणइ, तहेव तुसिणीए संचिठ्ठद्द । देवो दोच्चं पि तच्चं पि वयइ - "सोमिला, पव्वइया, दुप्पव्वइयं ते ।" तए णं से 20 सोमिले तेणं देवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे
तं देवं एवं वयासी- " कहं णं, देवाणुप्पिया, मम दुप्पव्वइयं ? तर णं से देवे सोमिलं माहणं एवं वयासी
,"
(
एवं खलु देवाणुपिया । तुमं पासस्स अरहओ पुरिसादाणीयस्य अन्तियं पञ्चाणुव्वए सत्तसिक्खावए दुवाल - 25 सविहे सावयधम्मे पडिवन्ने । तर णं तव अन्नया कयाइ पुव्वरत्तावर त्तकालसमयंसि कुडुम्बजागरिय पुव्वचिन्तियं देवो उच्चारेइ जाव, " जेणेव असोगवार
""
.. जाव
For Private and Personal Use Only