________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ वग्गो "भन्ते ” त्ति भगवं गोयमे समणं भगवं महावीर वन्दइ नमसइ । कुडोगारसाला । “बहुपुत्तियाए ण, भन्ते, देवीए सा दिव्वा देविट्ठी"...पुच्छा, " जाव अभिसमचागया ?” " एवं खलु, गोयमा" ॥
तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी, अ- 5 म्बसालवणे चेइए । तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्था अड्ढे [जाव] अपरिभूए । तस्स णं भहस्स सुभदा नामं भारिया सुउमाला वञ्झा अवियाउरी जाणुकोप्परमाया यावि होत्था ॥
तए णं तीसे सुभद्दाए सत्थवाहीए अन्नया कयाइ 10 पुव्वरत्तावरत्तकाले कुडुम्बजागरियं जागरमाणीए इमेयोरूवे [जाव संकप्पे समुप्पजित्था-"एवं खलु अहं भ. देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुञ्जमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयाया। तं धन्नाओ णं ताओ अम्मयाओ, [जाव सुलद्धे ण तासिं 15 अम्मयाणं मणुयजम्मजीवियफले, जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाइं महुरसमुल्लावगाणि मम्मणप्पजम्पियाणि थणमुलकक्खदेसभागं अभिसरमाणगाणि पण्हयन्ति, पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊणं उच्छङ्गनिवेसियाणि देन्ति, समुल्लावए सुमहुरे पुणो पुणो 20 मम्मणप्पणिए । अहं णं अधन्ना अपुण्णा एत्तो एगमवि न पत्ता । " ओहय° जाव झियाइ ॥
तेणं कालेणं सुवयाओ णं अज्जाओ इरियासमियाओ भासासमियाओ एसणासमियाओ आयाणभण्डमत्तनिक्खेवणासमियाओ उच्चारपासवणखेलजल्लसिं घाणपारिठ्ठावणा- 25
For Private and Personal Use Only