________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदमो वग्गो
२३ तत्थ णं तुम मम अज्जगं चेडगं रायं जाव एवं वयासीएवं खलु, सामी, कुणिए राया विनवेइ-" जाणि काणि रयणाणि समुप्पज्जन्ति, सव्वाणि ताणि रायकुलगामीणि । सेणियस्ल रन्नो रज्जसिरि करेमोणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं जहा-सेयणए गन्धहत्थो, अट्ठारसबके 5 हारे । तं ण तुब्भे, सामो, रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगे गन्धहत्थि अट्ठारसवंकं च हारं कुणियस्स रन्नो पच्चप्पिणह, वेहल्लं कुमारं पेसेह" ॥
तए णं से दूर कुणियस्स रन्नो, तहेव जाव वद्धावेत्ता एवं वयासो-- " एवं खलु, सामी, कुणिए राया विनवेइ-जाणि 10 काणि, जाव वेहल्लं कुमारं पेसेह"। तए णं से चेडए राया तं दूयं एवं वयासो-“जह चेव णं, देवाणुप्पिया, कुणिए राया सेणियस्त रन्नो पुत्ते चेल्लणाए देवीए अत्तए, जहा पढमं जाव] वेहल्लं च कुमारं पेसेमि" । तं दूयं सकारेइ संमाणेइ पडिविसज्जेइ ॥
15
तए णं से दूर [जाव] कुणियस्स रन्नो वद्धावेत्ता एवं वयासी-"चेडए राया आणवेइ-'जह चेव णं, देवाणु. प्पिया, कुणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए, [जाव) वेहल्लं कुमारं पेसेमिः' । तं न देइ णं, सामी, चेडए राया सेयणगं गन्धहत्थि अट्टारसवंकं च हारं, वेहल्लं20 कुमारं नो पेसेइ " ॥
तए णं से कुणिए राया तस्स दूयस्स अन्तिए एयम, स्रोच्चा निसम्म आसुरुत्ते जाव] मिसिमिसेमाणे तच्चं दूयं सहावे । २ एवं वयासी-“गच्छह णं तुमं, देवाणुप्पिया,
For Private and Personal Use Only