________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
निरयावलियासु वेसालोए नयरीए चेडगस्त रन्नो वामेण पाएणं पायवीद अकमाहि. २ कुन्तग्गेणं लेहं पणावेहि । २ आसुरुत्त जाव मिसिमिसेमाणे तिवलिय भिडि निडाले साहट्ट चेडगं रायं एवं वयासी-हं भो चेडगराया, अपस्थियपत्थिया, दुरन्त ° 5[जाव] 'परिवज्जिया, एस णं कुणिए राया आणवेइ-पच्चप्पिणाहि णं कुणियस्त रन्नो सेयणगं अदारसवंकं च हारं, वेहल्लं च कुमारं पेसेहि, अहव जुद्धसज्जो चिट्ठाहि । एस णं कुणिए राया सबले सवाहणे सखन्धावारे णं जुद्धसज्जे हव्वमागच्छइ " ॥
10 तए णं से दूर करयल', तहेव (जाव,] जेणेव चेडए तेणेव उवागच्छइ । २ करयल° जिाव वद्धावेत्ता एवं वयासी " एस णं, सामी, ममं विणयपडिवत्ती । इयाणि कुणियस्त रन्नो आण " त्ति चेडगस्स रन्नो वामेणं पाएण पायवीढं अकमइ । २ आसुरुत्ते कुन्तग्गेण लेह पणावेइ, तं चेव 15सबलखन्धावारे णं इह हव्वमागच्छइ"॥
तए णं से चडए राया तस्स दूयस्स अन्तिए एयमद्वं सोच्चा निमस्स आसुरुते [जाव] साहट्ट एवं वयासी-' न अप्पिणामि णं कुणियस्त रन्नो सेयणगं अट्ठारसवंकं हारं,
वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चिट्ठामि " 20तं दूयं असकारियं असंमाणियं अवदारेणं निच्छुहावेइ ॥
तए णं से कुणिए राया तस्स दूयस्त अन्तिए अयमद्वं सोच्चा निप्लम्म आसरुत्ते कालाईए दस कुमारे सद्दावेद। २ एवं वयासी-“एवं खलु, देवाणुप्पिया, वेहल्ले कुमारे मम असंविदिएण सेयणगं गन्धहत्थि अट्ठारसर्वकं हारं अन्तेउरं
For Private and Personal Use Only