________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
निरयावलियासु
जेणेव सए गिहे तेणेव उवागच्छइ । २ जहा चित्तो [जाव] वद्धावेत्ता एवं वयालो-"एवं खलु, सामी, कुणिए राया विन्नवेइ-'एस णं वेहल्ले कुमारे, तहेव भाणियव्वं [ जाव ] वेहल्लं कुमारं पेसह ॥” 5 तए णं से चेडए रोया तं दृयं एवं वयासी-जह चेव णं, देवाणुप्पिया, कृणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, तहेव णं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए ।
सेणिएणं रन्ना जीवन्तेणं चेव वेहल्लस्स कुमारस्स सेयणगे 10गन्धहत्थी अट्ठारसवंके य हारे पुव्वविइण्णे । तं जइ णं
कृणिए राया देहल्लस्स रज्जस्स य जणवयस्स य अद्धं दल. यइ, तो णं अहं सेयणगं अठ्ठारसवंकं हारं च कूणियस्स रन्नो पच्चप्पिणामि, वेहलं च कुमारं पेसेमि" तं दूयं सकारेइ संमाणेइ पडिविसज्जेइ ॥ 15 तए णं से दूए चेडएणं रन्ना पडिविसज्जिए समाणे
जेणेव चाउग्घण्टे आसरहे, तेणेव उवागच्छइ, २ चाउग्घण्टं आसरहं दुरुहइ, वेसालिं नयरि मज्झमज्झेणं निग्गच्छइ । २ सुमेहिं वसहोहिं पायरा ही जाव वद्धावेत्ता एवं वयासी
"एवं खलु, सामी, चेडए राया आणवेइ-'जह चेव णं 20कूणिए राय। सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए
मम नत्तुए, तं चेव भाणियव्वं जाव, वेहल्लं च कुमारं पेसेमि' । तं न देइ णं, सामी, चेडए राया सेयणगं अट्ठारसवंक हारं च, वेहल्लं च नो पेसेइ " ॥
__ तए णं से कुणिए राया दोच्चं पि दूयं सदावेत्ता एवं 25वयासी-"गच्छह णं तुमं, देवाणुप्पिया, वेसालिं नयरिं ।
For Private and Personal Use Only