________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो वग्गो [जाव] न उद्दालेइ ममं कूणिए राया, ताव सेयणगं गन्धहत्थि अट्ठारसवंक च हारं गहाय अन्तेउरपरियालसंपरिवुडस्स सभण्डमत्तोवगरणमायाए चम्पाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयं राय उवसंपज्जित्ताणं विहरित्तए ” एवं संपेहेइ । २ कूणियस्स रन्नो अन्तराणि [जाव] 5 पडिजागरमाणे विहर । तए णं से वेहल्ले कुमारे अन्नया कयाइ कूणियस्स रन्नो अन्तरं जाणइ, सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालपरिवुडे सभण्डमत्तोवगरणमायाए चम्पाओ नयरोओ पडिनिक्खमइ । २ जेणेव वेसाली नयरी, तेणेव उवागच्छइ, वेसालोए नयरीए10 अज्जगं चेडयं उवसंपज्जित्ताणं विहरइ ॥
तए णं से कृणिए राया इमोसे कहाए लढे समाणे “एवं खलु वेहल्ले कुमारे ममं असंविदिएणं सेयणगं गन्धहत्थि अट्टारसवकं च हारं गहाय अन्तेउरपरियालसंपरिवुडे [जाव] अज्जगं चेडयं रायं उपसंपज्जित्ताणं विहरइ । तं सेयं15 खलु सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं दूयं पेसित्तए” एवं संपेहेइ । २ दूयं सदावेइ । २ एवं बयासी“गच्छह णं तुमं, देवाणुप्पिया, वेसालिं नयरिं । तत्थ णं तुमं ममं अज्ज चेडगं रायं करयल° पद्धावेत्ता एवं वयाली'एवं खलु, सामी, कृणिए राया विनवेइ-एस णं वेहज्ले20 कुमारे कूणियस्स रनो असंविदिएणं सेयणगं अट्ठारसवंकं च हारं गहाय हव्वमागए । तए णं तुब्भे, सामी, कूणियं रायं अणुगिण्हमाणा सेयणगं अट्ठारसर्वकं च हारं कूणियस्स रन्नो पच्चप्पिणह, वेहल्लं कुमारं च पेसह " ॥ - तए णं से दूए कूणिएणं [0] करयल [जाव पडिसुणित्ता25
For Private and Personal Use Only