________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलियासु
रज्जेण वा [जाव] जणवएण वा, जइ णं अम्हं सेयणगे गन्धः हत्थी नत्थि ? तं सेयं खलु ममं कुणियं रायं एयमढे विन्नवित्तए" त्ति कट्ट एवं संपेहेइ । २ जेणेव कुणिए राया, तेणेव उवागच्छइ। २ करयल° [जाव] एवं वयासी-"एयं खलु, सामी, वेहल्ले कुमारे सेयणएण गन्धहत्थिणा जाव अणेगेहिं कोलावणएहिं कीलावेइ । तं कि णं, अम्हं रज्जेण वा जाव जणवएण वा, जइ णं अम्हं सेयणए गन्धहत्थी नत्थि ?” ॥
तए णं ले कुणिए राया पउमावईए एयमद्वं नो आढाइ, नो परियाणाइ, तुसिणीए संचिट्ठइ । तए णं सा पउमावई 10देवी अभिक्खणं २ कुणियं रायं एयमहुँ विन्नवेइ । तए णं
से कुणिए राया पउमावईए देवीए अभिक्खणं एयम8 विन्नविज्जमाणे अन्नया कयाइ वेदल्लं कुमारं सदावेइ, २ सेयणग गन्धहत्थि अट्ठारसवंकं च हारं जायइ ।।
तए णं से चेहल्ले कुमारे कुणियं रायं एवं वयासो- ‘एवं 15खलु, सामी, सेणिएणं रन्ना जीवन्तेणं चेव सेयणए गन्धहत्थी अट्ठारसवंके य हारे दिन्ने । तं जइ णं, सामी, तुब्मे ममं रज्जस्स य [जाव] जणवयस्स य अद्ध दलयह, तो णं अहं तुम्भ सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं दलयामि। तए ण से कुणिए राया वेहल्लस्स कुमारस्स एयमहूं नो 20आढाइ, नो परिजाणइ, अभिक्खणं २ सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं जायइ ॥
तए णं तस्स वेहल्लस्स कुमारस्स कूणिएणं रन्ना अभिक्खणं २ सेयणग गन्धहत्थि अट्ठारसवंकं च हार [°] ‘एवं
अक्खिविउकामे णं, गिहिउकामे णं, उद्दालेउकामे णं मम 25कूणिए राया सेयणगं गन्धहत्थि अट्ठारसवकं च हारं । तं
For Private and Personal Use Only