________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो वग्गो तत्थ णं चम्पाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए कुणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमारे होत्था सोमाले [जाव] सुरूवे । तए णं तस्स वेहल्लस्स कुमारस्ल सेणिएणं रन्ना जीवन्नएणं चेव सेयणए गन्धहत्थी अट्ठारसवंके होरे पुवदिन्ने । तए णं से वेहल्ले 5 कुमारे सेयणपणं गन्धहत्थिणा अन्तेउरपरियालसंपरिखुडे चम्पं नयरिं मज्झमझेणं निग्गच्छइ । २ अभिक्खणं २ गङ्गं महाणई मज्जणयं ओयरइ । तए णं सेयणए गन्धहत्थी देवीओ सोण्डाए गिण्हइ, २ अप्पेगइयाओ पुढे ठत्रेइ, अप्पेगइयाओ खन्धे ठवेइ, एवं कुम्भे ठवेइ, सीसे ठवेइ, दन्तमुसले ठवेइ,10 अप्पेगइयाओ सोण्डागयाओ अन्दोलावेइ, अप्पेगइयाओ दन्तन्तरेसु नीणेइ, अप्पेगइयाओ सीभरेण पहाणेइ, अप्पेगइयाओ अणेगेहिं कीलावणेहिं कोलावेइ । तए णं चम्पाए नयरीए सिंघाडगतिगचउक्कचञ्चरमहापहपहेसु बहुजणो अन्नमन्नस्ल एचमाइक्खइ, [जाव] परूवेइ-“एवं खलु. देवाणुधिया,15 वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा अन्तेउर [°] तं चेव जाव, अणेगेहिं कीलावणएहिं कीलावेइ । तं एस णं वेहण्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कुणिए राया" ॥
तए णं तोसे पउमावईए देवीए इमोसे कहाए लद्धट्ठाए20 समाणीए अयमेयारूवे (जाव समुप्पज्जित्था-" एवं खलु वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा जाव] अणेगेहिं कोलावणएहिं कीलावेइ । तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चणुभवमाणे विहरइ, नो कुणिए राया । तं किं णं अम्हं
For Private and Personal Use Only