________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'कंदुसोल्लियं 'ति कन्दुपक्वमिवेति । 'दिसाचकवालपर्ण तवोकम्मेणं' ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहृत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिक्चक्रवालमुच्यते तेन तपःकर्मणेति ।
[पृ. ४० ] 'वागलवत्थनियत्थे' त्ति वल्कलं-वल्कः तस्येद वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । 'उडए' त्ति उटज:-तापसाश्रमगृहम् । 'किढिण' त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकंभारोद्वहनयन्त्रं किढिणसांकायिकम् । 'महाराय' त्ति लोक. पालः । 'पत्थाणे पत्थियं ' प्रस्थाने परलोकसाधनमार्गे प्रस्थितं-प्रवृत्तं फलाचाहरणार्थ, गमने वा प्रवृत्तम् । सोमिलद्विजऋषिम् । — दब्मे य ' त्ति समूलान् ‘कुसेय' दर्भानेव निर्मुलान् । — पत्तामोड च ' त्ति तरुशाखामोटितपत्राणि । * समिहाउ' त्ति, समिधः काष्ठिकाः, 'वेई वड्ढेइ ' त्ति वेदिकां देवार्चनस्थानं वर्धनी-बहुकारिका तां प्रयुक्ते इतिवर्धयति-प्रमार्जयतीत्यर्थः । ‘उवलेवणसमज्जणं ' (ति) जलेन संमार्जनं बा शोधनम् । 'दब्भकलसहत्थगए' त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए 'त्ति क्वचित्पाठः तत्र दर्भेण सहगतो यः कलशकः स हस्तगतो यस्य स तथा । 'जलमज्जणं' ति जलेन बहिःशुद्धिमात्रम् । 'जलकीडं 'ति देहशुद्धावपि जलेमाभिरतिम् । 'जलाभिसेय' ति जलक्षालनम् । 'आयन्ते' त्ति जलस्पात् चोक्खे'त्ति अशुचिद्रव्यापगमात् किमुक्त भवति । 'परमभू' त्ति 'देवपिउकयकज्जे' ति देवानां पिता पकृत कार्य जलालिदानं येन स तथा । 'सरएणं अरणि
For Private and Personal Use Only