________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
6
उम्मज्जग
कुलग
वासिणो बिलवासिणो जलवासिणो रुक्त्रमूलिया अंबुभक्खिणी वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदा. द्वारा तयाहारा पत्ताहारा पुष्काहारा फलाहारा बोयाहारा परिसडिय कंदमूलतयपत्त पुण्फफलाहारा जलाभिसेयक ढणगाय यावहिं पंचग्गीवावेदि इंगालसोल्लियं कंदुसोल्लियं । तत्र 'कोत्तिय ' ति भूमिशायिनः, 'जन्नद्द' त्ति यज्ञयाजिनः, ' लड्ढइ ' ति श्राद्धाः घालइ त्ति गृहीतभाण्डाः ' हुंबउट्ठ' त्ति इंडिकाश्रमणाः, 'दंतुक्खलिय ' ति फलभोजिनः त्ति उन्मज्जममात्रेण ये स्वान्ति ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति, ' ति स्नानार्थम् ये निमग्ना एव क्षणं तिष्ठन्ति, लग' त्ति मृत्तिकाघर्षणपूर्वकं येऽङ्ग क्षालयन्ति, ਚਿ यैर्गङ्गादक्षिणकुल एव वस्तव्यं, उत्तरकुलग त्ति उक्तविपरीताः, सङ्घधम्म ति शङ्ख ध्यात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, कुलधमग प्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, ' मियलुद्धय' त्ति प्रतीता एव, 'हत्थितावस ' प्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, ' उद्दंडग 'त्ति ऊर्ध्वकृतदण्डा ये संचरन्ति ' दिसापोक्खिणो ' त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुचिन्वति, 'वकवासिणो' ति वल्कलवाससः, 'बिलबासिणो' त्ति व्यक्तम्, पाठान्तरे 'बेलवासिणो' ति समुद्रवेलावासिन: ' जलवासिणो' ति ये जलनिषण्णा एवासते, शेषाः प्रतीताः नवरं, ' जलाभिसेयकढिणगाय ' ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् 'जलाभिसेयकढिणगायभूय' त्ति दृश्यते तत्र जलाभिषेककठिनगात्र भूताः जाता ये ते तथा, ' इंगालसोल्लिय' ति अङ्गारैरिव पक्वम्,
>
,
"
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
C
'सम्मज्जग ' निम्मज्जग '
संपक्खा'दक्खिण
4