________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
१०
<
श्रेणिक स्वभार्या कृणिकस्य
""
पिया '
1
आभरणकरण्डकसमाना
धारयः । काली नामं देवी राश'चुल्लजननी - लघुमाताऽभवत् । सा च काली सेणियस्स रन्नो इट्ठा वल्लभा कान्ता काम्यत्वात् सदा प्रेमविषयत्वात् ' मणुन्ना' सुन्दरत्वात् 'नामधिज्ञा ' प्रशस्तनामधेयवतीत्यर्थः नाम वा धायें - हृदि धरणीयं यस्याः सा तथा, ' वेसासिया' विश्वसनीयत्वात्, 'सम्मया' तत्कृतकार्यस्य संमतत्वात् ' बहुमता ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, अणुमया ' प्रियकरणस्यापि पश्चान्मताऽनुमता भंडकरंडक समाणा उपादेयत्वात् सुरक्षितत्वाच्च । ' तेलकेला इव सुसंगोविया' तेलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, स च भङ्गभयात् लोचनभयाच्च सुष्ठु सङ्गोष्यते, एवं साऽपि तथोच्यते । 'चेलापेडा इव सुसंपरिग्गद्दिया' वस्त्रमञ्जूषेवेत्यर्थः । ' सा काली देवी सेणिषण रन्ना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरह' । कालनामा च तत्पुत्रः 'सोमालपाणिपाए ' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् 'पासाइए दरिसणिज्जे अभिरूबे पडवे इति पर्यन्तः । सेणियस्स रज्जे दुवे रयणा अट्टारसर्वको हारो १ सेयणगे हत्थीए २ । तत्थ किर सेणियस्स रन्नो जोवइयं रज्जस्स मुलं तावइयं देवदिन्नहारस्स सेयणगस्स य गंधहत्थिस्स । तत्थ हारस्स उत्पत्तीपत्थावे कहिजिस्सर | कृणियस्स य एत्थेव उपपत्ती वित्थरेण भणिस्लर, तत्कार्येण कालादीनां मरणसंभवात् आरम्भसङ्ग्रामतो नरकयोग्यकर्मापचयविधानात् । नवरं कूणिकस्तदा कालादिदशकुमारान्वितश्चम्पायां राज्यं चकार सर्वेऽपि च ते दोगुन्दुगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः कुट्टमाणेहिं मुइंगमत्थषहिं वरतरुणिसप्पिणिहि पहिं बत्तीसहपत्तनिबद्धेहिं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८
"
>