________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
दो
नाडरहि उवगिज्जमाणा भोगभोगाई भुजमाणा विहरंति । हल्लविहल्लनामाणो कुणियस्स चिल्लणादेवी अंगजाया भायरा अन्नेऽवि अत्थि । अहुणा हारस्स उप्पत्ती भन्नइइत्थ सक्को सेणियस्स भगवंतं पर निच्चलभत्तिस्स पसंसं करेइ । तओ सेदुयस्स जीवदेवो तब्भत्तिरंजिओ सेणियस्स तुट्टो संतो अट्ठारसर्वकं हारं देव, दोन्नि य वट्टगोलके देइ । सेणिषणं सो हारो चेल्लणार दिनो पियति काउं, चट्टदुगं सुनंदाघ अभयमंतिजणणीर । ताए रुट्ठाय किं अहं चेडरूवं ति काऊण अच्छोडिया भग्गा, तत्थ एगम्मि कुंडलजुयलं एगम्मि वत्थजुयलं तुट्टाए गहियाणि । अन्नया अभओ सामि पुच्छइ -' को अपच्छिमो रायरिसि ' त्ति सामिणा उद्दायिणो वागरिओ, अओ परं बद्धमउडा न पव्वयंति । ताहे अभषण रज्जं दिज्जमाणं न इच्छियं ति पच्छा सेणिओ चिंतेइ 'कोणियस्स दिज्जिहि ' त्ति हल्लस्स हत्थी दिन्नो सेयणगो विहलस्स देवदिनो हारो अभषण वि पव्ययंतेण सुनंदाए खोमजुयलं कुंडलजुयलं च हलविहल्लाणं दिन्नाणि । महया विहवेण अभओ नियजणणीसमेओ पव्वइओ । सेणियस्स चेलणोदेवी अंगसमुब्भूया तिन्नि पुत्ता कृणिओ हल्लविहल्ला य । कूणियस्स उप्पत्ती एत्थेव भणिस्सइ । कालीमहाकालीपमुहदेवीणं अन्नासि तणया सेणियस्य बहवे पुत्ता कालपमुहा संति । अभयस्मि गहियव्वए अन्नया कोणिओ कालाइहिं दसहिं कुमारेहि समं मंतेइ - ' सेणियं सेच्छाविग्धकारयं बंधित्ता एक्कारसभाए रज्जं करेमो'ति । तेहिं पडिस्सुयं । सेणिओ बद्धो । पुव्वन्हे अवरन्हे य कससयं दवावेइ सेणियस्स कूणिओ पुव्वभवे वेरियत्तणेण । चेल्लणाए कयाइ भोयं न देइ भत्तं वारियं पाणियं न देइ । ताहे चेल्लणा कह वि कुम्मासे वालेहि. बंधित्ता सयवारं सुरं पवेसेइ । सा किर धोव्वइ सयवारे
के
For Private and Personal Use Only