________________
Shri Mahavir Jain Aradhana Kendra
"
www.kobatirth.org
१०६
निरयावलियासु
तर णं ते सुविणलक्खणपाढगा बलेणं रन्ना वन्दियपूइअसक्कारियसंमाणिया पत्तेयं २ पुञ्चन्नत्थेषु भदासणेसु निसीयन्ति । तर णं से बले राया पभावई देवि जवणियन्तरियं ठावे, २ पुष्कफलपडिपुण्णहत्थे परेणं विणरणं ते 5 सुविणलक्खणपाढए एवं वयासी एवं खलु देवाणुपिया, पभावई देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्तागं पडिवुद्धा । तं णं, देवाणुपिया, एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?' तर णं सुविणलक्खणपाढगा बलस्त रन्नो 10 अन्तियं एयम सोच्चा निसम्म हट्टतुट्ट तं सुविण ओगिvet, ईदं अणुष्पविसर, तस्स सुविणस्स अत्थोग्गहणं क रेइ २ अन्नमन्नेणं सहि संचालेन्ति, तस्स सुविणस्स लठ्ठा पुच्छियट्टा विणिच्छियट्ठा अभिगयट्ठा बलस्स रन्नो पुरओ सुविणसत्थाई उच्चारेमाणा २ एवं वयासी-15 एवं खलु देवाणुपिया, अहं सुविणवत्यसि वायालीस सुविष्णा, तासं महासुविणा, वाक्त्तरि सम्बविणा दिठ्ठा । तत्थ णं देवाणुपिया, तित्थगरमायरो वा चकवहिमायरो वा तित्थगरंसि वा चक्कवर्हिसि वा गब्भं वक्कममाणंसि एएसिं तोसाए महासुविणाणं इमे चोइस महा सुविणे 20 पासिताणं पडिवुज्झन्ति । तं जहा -
6:
Acharya Shri Kailassagarsuri Gyanmandir
गयवसहसीहअभिसेयदामससिदिणयरं झयं कुम्भं । पउमरसागर विमाण भवणरय गुच्चय सिहि च ॥
वासुदेवमायरो वा वासुदेवसिं गम्भं वकपमा गंसि एएसि चोद्दसहं महासुविणाणं अन्नयरं एवं महासुविधा 25 सित्ताणं पडिवुज्झन्ति । इमे य णं, देवाशुपिया, पभावईए देवीए एगे महासुविणे दिठ्ठे, अत्थलाभो देवागुप्पिए,
For Private and Personal Use Only