________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाबलजन्मादिवर्णनम् १०७ मोगलाभो देवाणुप्पिए, पुत्तलाभो देवाणुप्पिए, रज्जलाभो देवाणुप्पिए, एवं खलु देवाणुप्पिए, पभावई देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीइकन्ताणं तुम्हें कुलकेउं जाव पयाहिइ । से वि य णं दारए उम्मकबालभावे जाव रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा । तं 5 ओराले णं देवाणुप्पिया, पभावईए देवीए सुविणे दिढे, जाव आरोग्गतुढ़िदीहाउअकल्लाण जाव दिढे' । - तए ण से बले राया सुविणलक्खणलपाढगाणं अन्तिए एयम, सोच्चा निसम्म हट्टतुट्ठ करयल जाव कट्ठ ते सु. विणलक्खणपाढगे एवं वयासो-'एयमेयं, देवाणुप्पिया, 10 जाव से जहेयं तुब्भे वयह ' त्ति कट्ट तं सुविणं सम्म पडिच्छइ । २ सुविणलक्खणपाढए विउलेणं असणपाणखाइमसाइमपुष्फवत्थगन्धमल्लालंकारेणं सकारेइ संमाणेइ,२ विउलं जीवियारिहं पीइदाणं दलयइ, २ पडिविसज्जेइ, २ सीहासणाओ अब्भुटेइ, २ जेणेव पभावई देवी तेणेव उवा- 15 गच्छइ २ पभावई देविं ताहिं इटाहिं कन्ताहि जाव संलवमाणे २ एवं वयासी-' एवं खलु. देवाणुम्पिए, सुविणसत्यसि बाचालीसं सुविणा. तीस महासुविणा, बावत्तरि सबसुविणा दिट्ठा । तत्थ णं देवाणुप्पिए, तित्थगरमायरो वा चक्रवट्टिमायरो वा तं चेव जाव अन्नयरं एगं म. 20. सुहाविणं पासित्ताणं पडिबुज्झन्ति । इमे य णं तुमे देवाणुप्पिए, एगे महासुविणे दिहे, तं ओराले गं तुमे देवी, सुविणे दिहे, जाव रज्जवई राया भविस्सइ, अणगारे वा भावियप्पा । तं ओराले णं तुमे, देवो, सुविणे दिढे त्ति' कट्ट पभावइं देवि ताहि इट्ठाहिं कन्ताहिं जाव 25 दोच्चं पि तच्चं पि अणुबृहइ ।।
For Private and Personal Use Only