________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाबलजन्मादिवर्णनम् ज्जाओ अब्भुढेइ, २ पायपीढाओ पच्चोरुहर, २ जेणेव अट्टणासाला तेणेव उवागच्छइ, अट्टणसालं अणुपविसइ, जहा उववाइए, तहेव अट्टणसाला तहेव मज्जणघरे, जाव ससि व्व पियदसणे नरवई मज्जणघराओ पडिनिखमह, २ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छह, २ 5 सोहासणवरंसि पुरत्थाभिमुहे निसोयइ, २ अप्पणो उत्तरपुरस्थिमे दिसीभाए अट्ठ भद्दासगाई सेयपत्थपच्चुत्थुयाह सिद्धत्थगकयमङ्गलोक्याराई रयावेइ, २ अप्पणो अदूरसामन्ते नाणामणिरयणमण्डियं अहियपेच्छणिज्ज महग्धवर. पट्टणुग्गयं सहपट्टबहुभत्तिसयचित्तताणं ईहामियउलम 10 जाव भत्तिभितं अभिन्तरियं जवणियं अञ्छावेइ २ नाणामणिरयणभत्तिचित्तं अत्थरयमउयमसूरगोत्थयं सेयवत्थपच्चुत्युयं अङ्गसुहकासुयं सुमउयं पभावईए देवीए भद्दासणं रयावेइ,२ कोडुम्बियपुरिसे सदावेइ, २ एवं वयासी
__ 'खिपामेव, भो देवाणुप्पिया, अङ्गमहानिमित्तसुत्त- 15 स्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सदावेह' तए णं ते कोडुम्बियपुरिसा जाव पडिसुणेत्ता वलस्स रनो अन्तियाओ पडिनिक्खमइ,चि तुरियं चवलं चण्ड वेइयं हत्थिणपुरं नगर मज्झमझेगं जेणेव तेसि सुषिणलक्खणपाढगाणं गिहाई, तेणेव उवागच्छन्ति, २ ते सुविणलक्खण- 20 पोढए सदावेन्ति । तए णं ते सुविणलक्खणपाढगा बलस्स रन्नो कोडुम्बियपुरिसेहिं सदाविया समाणा हतुकृ ण्हाया कय जाव सरीरा सिद्धत्थगहरियालियाकयमङ्गलमुद्धाणा सहिंतो गेहेहितो निग्गच्छन्ति, हथिणापुरं नगरं मज्झंमज्झेणं जेणेव बलस्स रनो भवणवरवडिंसर तेणेव उवा- 25 गच्छन्ति, करयल बलरायं जएणं विजएणं वद्धावेन्ति ।
For Private and Personal Use Only