________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
निरयावलियासु सुमिणे दिढे, आरोग्गतुहि जाव मङ्गलकारए णं तुमे, देवी, सुरिणे दिडे'त्ति कट्ट पभावई देविं ताहि इटाहिं जाव वग्गूहिं दोच्च पि तच्चं पि अणुबूहइ । तए णं सा पभावई देवी वलस्स रन्नो अन्तियं एयमलु सोच्चा निसम्म हहतुट्ठ' करयल° 5 जाव एवं वयासी-'एवमेयं देवाणुप्पिया, तहमेयं देवाणुपिया, अवितहमेयं देवाणुप्पिया,असंदिद्धमेयं देवाणुप्पिया, इच्छियमेयं देवाणुप्पिया, पडिन्छियमेवं देवाणुप्पिया, इच्छियपडिच्छियमेयं देवाणुप्पिया, से जहेयं तुम्मे वयह'
ति कह तं सुविणं सम्म पडिच्छइ, २ वले गं रजा अभणु10 नाया समाणी नाणामणिरयणभत्तिचित्ताओ भदासणाओ
अब्भुढेइ, २ अतुरियमचवल° जाव गईए जेणेव सए सय णिज्जे तेणेव उवागच्छइ, २ सयगिजंलि निलोयइ, २ एवं वयासी-'मा मे से उत्तमे पहाणे मङ्गले सुविगे अग्नेहिं
पावसुमिणेहिं पडिहम्मिस्सा' त्ति कट्ट देव गुरुजणबाहिं 15 पलत्थाहिं मङ्गलाहिं धम्मियाहिं कहाहिं सुविणजागरियं
पडिजागरमाणी २ विहरड् ॥
तए णं से बले राया कोम्बियपुरिसे सदावेइ, २ 20 एव वयासो-'खिप्पामेव, भो देवाणुप्पिया,अन्ज सविसेसं
बाहिरियं उवट्ठाणसालं गन्धोदयसित युइअसंमजिओवलितं सुगन्धवरपश्चवण्णपुप्फोवयारकलियं कालागुरुपवरकुंदुरुक जव गन्धवटिभूयं करेह य करावेह य, २ सीहासणं रपह,
२ ममेयं जाव पञ्चप्पिणह । तर णं ते कोडुम्विय जाव पडि 25 सुणेत्ता खिप्पामेव सविसेसं बाहिरिय उवठ्ठाणसालं जाव
पच्चप्पिणन्ति ॥ ... तए णं से बले राया पच्चूसकालसययंसि सयणि
For Private and Personal Use Only