SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३ सुन्दरबोधिनी टीका कूणिकराजवर्णन अथ प्रथमं कालकुमारं वर्णयति-' एवं खलु' इत्यादि । मूलम्एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे मारहे वासे चंपा नाम नयरी होत्था, रिद्ध०, पुन्नमद्दे चेइए, तत्थणं चंपाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवी अत्तए कूणिए नाम राया होत्था, महया०, ॥९॥ .. छाया एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे चंपा नाम नगरी अभूत् । ऋद्ध०, पूर्णभद्रं चैत्यम् , तत्र खल चम्पायां नगयो श्रेणिकस्य राज्ञः चेल्लनाया देव्या आत्मजः कूणिको नाम राजाऽभवत, महता० ॥९॥ टीकाहे जम्बूः ! तस्मिन् काले तस्मिन् समये इहैव अस्मिन्नेव देशतः प्रत्यक्षं दृश्यमाने जम्बूद्वीपे तन्नामकमध्यद्वीपे न पुनर्जम्बूद्वीपानामनन्तत्वादन्यवेति भावः । भारते वर्षे भरतक्षेत्रे भरतक्षेत्रस्य मध्यप्रदेशे चम्पा नाम यहां प्रथम काल कुमारका वर्णन करते हैंश्री सुधर्मा स्वामी श्री जम्बू स्वामी से कहते हैं-"एवं खलु' इत्यादि। हे जम्बू ! उस काल उस समय इसी ही-मध्य जम्बू द्वीप में भरत नामका क्षेत्र है, उसके मध्य भागमें चम्पा नामकी नगरी गगनचुम्बी प्रासादों से - - मा पसा भानु वर्णन ४३ छ: श्री सुधा स्वामी श्री स्वामीन :-'एवं खलु त्या હે જંબૂ! તે કાલ તે સમયે આજ મધ્ય જે ખૂઢીપમાં ભારતનાએ ક્ષેત્ર છે જેના મધ્ય ભાગમાં ચંપા નામની નગરી આકાશસ્પશી” ભવનેથી શોભિત For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy