SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयावलिकासत्र पूर्वोक्तगुणवता संपाप्तेन भुक्तिं लब्धवता, श्रमणेन भगवता महावीरेण निरयापलिकानामकोपाङ्गस्य प्रथमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि-निगदितानि हे भदन्त ! हे भगवन् ! निरयावलिकानां प्रथमस्य अध्ययनस्य यावत्पूर्वोक्तगुणवता संमाप्तेन मुक्तिं लब्धवता श्रमणेन-भगवता महावीरेण कोऽर्थः पज्ञप्तः प्रतिपादितः ? __ अत्र सर्वत्र 'श्रमणेन ' ' यावत् ' ' संपाप्तेन' इत्यादिपदानां पुनः पुनरुपादानं भगवद्भक्तिवाहुल्यसूचनाय । ___ यद्वा-वाक्यभेदेन पुनरुक्तिर्न विज्ञेया । अन्यच्च भगवद्गणानां सन्ततं स्मरणेन भव्यानामन्यविषयतो मनोनिवृत्तिपूर्वकोपादेयविषयावधानार्थ पुनः पुनः कथनं गुण एवेति ॥८॥ __ हे भदन्त ! इन दस अध्ययनोंमें प्रथम-कालकुमार अध्ययनका भगवानने क्या अर्थ कहा ! यहां सर्वत्र श्रमण आदि पदोंका पुनः पुनः उपादान किया है वह भगवानकी अतिशय भक्ति सूचनार्थ है । अथवा वाक्यभेदसे पुनरुक्तिदोष नहीं समझना चाहिए। अथवा भगवान के गुणोंको बार बार स्मरण करनेसे भव्यों का अन्य विषयसे मनोवृत्ति का निरोध होजाता है। उपादेय विषयमें सावधान होनेके लिये पुनः पुनः उन्हीं शब्दोंका उच्चारण किया है अर्थात् उन्हीं पदोंका बार बार मवण करनेसे उपादेय विषय पर चित्त श्रद्धालु होजाता है ॥ ८॥ હે ભદંત, એ દશ અધ્યયનમાં પ્રથમ–કાલકુમાર અધ્યયનને ભગવાને શું અર્થ કહ્યો? અહીં સર્વત્ર શ્રમણ આદિ પદેનું વારંવાર ઉપાદાન કર્યું છે, તે ભગવાનની અતિશય ભકિત સુચનાર્થ છે. અથવા વાક્ય ભેદથી પુનરૂકિત દેષ ન સમજ જોઈએ અથવા ભગવાનના ગુણોનું વારંવાર સ્મરણ કરવાથી ભવ્યની બીજા વિષયથી મનવૃત્તિનો નિષેધ થઈ જાય છે. ઉપાદેય વિષયમાં સાવધાન થવા માટે ફરી ફરી તે શબ્દનું ઉચ્ચારણ કર્યું છે અર્થાત્ તેના તે શબ્દો વારંવાર શ્રવણ કરવાથી ઉંપાદેય વિષયમાં ચિત્ત શ્રદ્ધાળુ થઈ જાય છે. (૮). For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy