________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८.
३ पुनिल अहिज्जइ, अहिज्जित्ता बहूहि छट्ठम दसम दुवालस० जाव भावेमाणी बहूइं वासाई सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किया सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ना । तत्थणं अत्थेगइयाणं देवाणं दोसागरोवमाइं ठिई पण्णता, तत्थ णं सोमस्स वि देवस्स दोसागरोवमाइं ठिई पण्णत्ता ।
से गं भंते ! सोमे देवे ताओ देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? गोयमा ! महाविदेहे वासे जाव अंतं काहिइ । एवं खलु जंबू ! समणेणं जाव संपत्तेणं चउत्थस्स अज्झयणस्स अयमट्टे पण्णत्ते ॥९॥
॥ पुफियाए चउत्थं अज्झयणं समत्तं ॥४॥
षष्ठाष्टमदशमद्वादश० यावद् भावयन्ती बहूनि वर्षाणि श्रामण्यपर्याय पालयति, पालयित्वा मासिक्या संलेखनया पष्टिं भक्तानि अनशनेन छित्त्वा आलोचितप्रतिक्रान्ता समाधिमाप्ता कालमासे कालं कृत्वा शक्रस्य देवेन्द्रस्य देवराजस्य सामानिकदेवतया उदपद्यत । तत्र खलु अस्त्येकैकेषां देवानां द्विसागरोपमा स्थितिः प्रज्ञप्ता, तत्र खलु सोमस्यापि देवस्य द्विसागरोपमा स्थितिः प्रज्ञप्ता । ..
स खलु भदन्त ! सोमो देवः तस्माद् देवलोकाद् आयुःक्षण यावत् चयं च्युत्वा क्व गमिष्यति ? क्व उत्पत्स्यते ? गौतम ! महाविदेहे वर्षे यावद् अन्तं करिष्यति । एवं खलु जम्बूः । श्रमणेन यावत् सम्भाप्तेन चतुर्थस्याध्ययस्य अयमर्थः पक्षप्तः ॥ ९॥
॥ शुष्पिक्षायां चतुर्वमध्ययनं समाम् ॥ ४ ॥
For Private and Personal Use Only