________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अभ्य. ४ पुत्रिका देवी
मूलम् - तएणं ताओ सुव्बयाओ अज्जाओ अभया कयाइ पुव्वाणुपुब्धि जाव विहरइ । तएणं सा सोमा माहणी इमीसे कहाए लट्ठा समाणी हट्टतुट्ठा व्हाया तहेव निग्गया जाव वंदइ नमसइ, वंदित्ता नमंसित्ता धम्मं सोचा जाव नवरं रहकूडं आपुच्छामि, तएणं पव्वयामि । अहामुहं० । तएणं सा सोमा माहणी सुव्वयं अज्जं वंदइ नमसइ, वंदित्ता नमंसित्ता सुब्बयाणं अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव सए गिहे जेणेव रट्टकूडे तेणेव उवागच्छइ, उवागच्छित्ता करतल परिग्गहियं० तहेव आपुच्छइ जाव पव्वइत्तए । अहामुहं देवाणुप्पिए ! मा पडिबंधं । तएणं से रट्टकूडे विउलं असणं तहेव जाव पुन्वभवे सुभद्दा जाव अज्जा जाता, इरियासमिया जाव गुत्तबंभयारिणी । तएणं सा सोमा अज्जा मुबयाणं अज्जाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई
छाया
ततः खलु ताः सुव्रता आर्या अन्यदा कदाचित् पूर्वानुपूर्वी यावद् विहरन्ति । ततः खलु सा सोमा ब्राह्मणी अस्याः कथाया लब्धार्थी सती दृष्टतुष्टा० स्नाता तथैव निर्गता याषद् वन्दते नमस्पति, वन्दिला नमस्थित्रा धर्म श्रुखा यावद् नवरं राष्ट्रकूटमापृच्छामि, यथासुखम् । ततः खलु सा सोमा ब्राह्मणी सुव्रतामार्या वन्दते नमस्यति, बन्दित्वा नमस्यित्वा मुव्रतानामन्तिकात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव स्वकं गृहं यत्रैव राष्ट्रकूटस्तत्रैवोपागच्छति, उपागत्य करतलपरिगृहीत० तथैव आपृच्छति यावत् प्रबजितुम् । यथामुखं देवानुपिये ! मा प्रतिबन्धम् । ततः खलु स राष्टकूटो विपुलमशनं तथैव यावत् पूर्वभवे सुभद्रा यावद् आर्या जाता, ईयाँसमिता यावद् गुप्तब्रह्मचारिणी । ततः खलु सा सोमा आर्या मुव्रतानामार्याणामन्तिके सामायिकादीनि एकादशोवानि अधीते, अधीत्य बहुमिः
For Private and Personal Use Only