SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __३ पुष्पिवास परिकिण्णा साओ गिहाओ पडिनिवखमइ, पडिनिक्खमित्ता विभेलं संनिवेसं मज्झमज्झेण जेणेव सुव्वयाणं अजाणं उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अज्जाओ वंदइ नमसइ पज्जुवासइ । तएणं तामो मुव्ययाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपण्णत्तं धम्म करिकहेइ, जहा जीवा वज्झति । तएणं सा सोमा माहणी सुव्बयाणं अज्जाणं अंतिए जाव दुवालसविहं सावगधम्म पडिवज्जइ, पडिवज्जित्ता सुब्वयाओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता जामेव दिसि पाउब्भूया तामेव दिसं पडिगया । तएणं सा सोमा माहणी समणोवासिया जाया अभिगत. जाव अप्पाणं भावेमाणी विहरइ ।। तएणं ताओ सुचयाओ अज्जाओ अण्णया कयाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, पडिनिक्खमित्ता, बहिया जणवयविहारं विहरंति ॥ ८॥ ब्राह्मणी राष्ट्रकूटस्य एतमर्थ प्रतिशृणोति । ततः खलु सा सोमा ब्राह्मणी स्नाता यावत् सर्वालङ्कारभूषितशरीरा चेटिकाचक्रवालपरिकीर्णा स्वस्माद् गृहात प्रतिनिष्क्रामतिः प्रतिनिष्क्रम्य वेभेलं संनिवेशं मध्यमध्येन यत्रैव मुव्रतानामार्याणामुपाश्रयस्तत्रैव उपागच्छति; उपागत्य सुव्रता आर्या वन्दते नमस्यति पर्युपास्ते । ततः खलु ताः सुव्रता आर्याः सोमाय ब्राह्मण्यै विचित्रं केवलिपज्ञप्तं धर्म परिकथयन्ति, यथा जीवा बध्यन्ते । ततः खलु सा सोमा ब्राह्मणी मुव्रतानामार्याणामन्तिके यावद् द्वादशविधं श्रावकधर्म पतिपद्यते, प्रतिपद्य मुव्रता आर्या वन्दते नमस्यति, वन्दित्वा नमस्यिता यस्या एव दिशः प्रादुर्भूता तामेवदिशं प्रतिगता । ततः खलु सा सोमा ब्राह्मणी श्रमणोपासिका जाता अभिगत० यावत् आत्मानं भावयन्ती विहरति । : ततः खलु ताः सुव्रता आर्या अन्यदा कदाचित् वेभेलात् संनिवेशात् मतिनिष्कामन्ति, बहिर्जनपदविहारं विहरन्ति ॥ ८॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy