SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७५ सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी मूलम्तएणं सा सोमा माहणी जेणेव रटुकडे तेणेव उवागया करतल० एवं वयासी-एवं खलु मए देवाणुप्पिया ! अजाणं अंतिए धम्मे निसंते, से वि य णं धम्मे इच्छिए जाव अभिरुचिए, तएणं अहं देवाणुप्पिया ! तुब्भेहिं अब्भणुन्नाया सुव्बयाणं अजाणं जाव पव्वइत्तए । तए णं से रहकूडे सोमं माह णि एव वयासी-मा णं तुम देवाणुप्पिए ! इदाणि मुंडा भवित्ता जाव पव्वयाहि । भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई मुव्बयाणं अजाणं अंतिए मुंडा जाव पव्ययाहि । तएणं सा सोमा माहणी हाया जाव सरीरा चेडियाचकवाल छाया ततः खलु सा सोमा ब्राह्मणी यत्रैव राष्ट्रकूटस्तत्रैव उपागता करतल० एवमवादीत्-एवं खलु मया देवानुप्रियाः ! आर्याणामन्तिके धर्मों निशान्तः (श्रुतः ) सोऽपि च खलु धर्म इष्टो यावद् अभिरुचितः, ततः खलु अहं देवानुपियाः ! युष्माभिरभ्यनुज्ञाता सुत्रतानामार्याणां यावत् पत्रजितुम् । ततः खलु स राष्ट्रकूटः सोमां ब्राह्मणीमेवमवादी-मा खलु देवानुप्रिये ! इदानीं मुण्डा भूखा यावत् प्रव्रज, भुव तावद् देवानुपिये ! मया सार्द्ध विपुलान् भोगभोगान् , ततः पश्चाद् भुक्तभोगा मुव्रतानामार्याणामन्तिके मुण्डा यावत् प्रव्रज । ततः खलु सा सोमा ___उसके बाद आर्याने कहा-जिस प्रकार तुम्हें सुख हो वैसा करो। शुभ काममें प्रमाद मत करो। उसके बाद वह सोमा ब्राह्मणी उन आर्याओंको वन्दन और नमस्कार कर विसर्जन करेगी ॥ ७ ॥ ત્યાર પછી આર્યાઓ કહે છે –જેવી રીતે તને સુખ થાય તેમ કર. શુભ કામમાં પ્રમાદ ન કર. ત્યાર પછી તે સોમા બ્રાહ્મણ તે આર્થીઓને વંદન અને નમસ્કાર કરી વિસર્જન કરશે. (૭) For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy