________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७
सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी गमनं येषां ते तथा, सम्यग्गमनवद्भिः , अप्येककैः पराक्रममाणैः-उत्सहमानैः, अप्येककैः प्रस्खलनकैः प्रकृष्टनिपतनवद्भिः , अप्येककैः स्तनं पानाय मातुः कुचं मृग्यमाणैः अन्वेषयद्भिः, अप्येककैः क्षीरं -दुग्धं मृग्यमाणैः, अप्येककैः खेलनक-खेलत्यनेनेति खेलनं तदेव खेलनक-क्रीडासाधनं कन्दुक-लगुडादिकं मृग्यमाणैः, अप्येककैः खाधकं खाद्यमेव खाधकं खाद्यवस्तु 'लपनश्रीमोदकप्रभृति मृग्यमाणैः, अप्येककैः करं–भक्तम् ( ओदनं ) मृग्यमाणैः, पानीयं जलं मृग्यमाणैः, हसद्भिः, रुष्यद्भिः, रोपं कुर्वद्भिः, आक्रोशद्भिः= क्रुध्यद्भिः आक्रुश्यद्भिः, स्वस्ववस्तु ग्रहीतुं कलहं कुर्वद्भिः, प्रद्भिः ताड्यद्भिः, हन्यमानैः अन्येन ताड्यमानः, विमलपद्भिः विरुद्धं वदभिः, अनु. गम्यमानैः पलायनादिकाले पश्चाद् गम्यमानैः, रुदभिः शब्दायमानैः,क्रन्दभिः चीत्कुर्वद्भिः,विलपभिः आर्तस्वरं कुर्वाणैः, कूजभिः= स्फुददधरपूर्वकमप्रकटशब्दं कुर्वभिः, उत्क्रूजभिः उच्चैः शब्दं कुर्वाणैः पूत्कुर्वभिः, निद्राभिः
उत्साह करेगा, कोई गिरेगा, कोई बच्चा स्तनको ढूंढेगा, कोई दूध चाहेगा, कोई बच्चा खाना मांगेगा, कोई भातके लिये हठ करेगा, कोई पानीका हठ करेगा, कोई हंसता रहेगा कोई रूष्ट होता रहेगा, कोई क्रोध करता रहेगा और कुछ बच्चे अपनी २ वस्तुके लिए लड़ते रहेंगे कोई किसीको मारता रहेगा। कोई किसीको मार खाता रहेगा, कोई बच्चा अण्डवण्ड बकेगा अर्थात् व्यर्थका बकवाद-शोर गुल करेगा। कोई किसीके पीछे २ दौडता रहेगा, कोई रोता रहेगा, कोई बच्चा
સ્તનને શોધવા લાગશે, કઈ દૂધ માગશે, કઈ બચ્યું ખાવાનું માગશે, કઈ ભાતને માટે હઠ કરશે, કઈ પાણી માટે હઠ કરશે, કોઈ હસતું રહેશે, કોઈ ગુસ્સે થતું રહેશે, કઈ રીસાઈ જાશે, કેઈ બચ્ચાં તે પોતપોતાની ચીજ માટે લડતાંજ રહેશે, અને કોઈ કોઈને મારતાં રહેશે, કઈ તે કઈને માર ખાતાં રહેશે, તે કઈ બચ્ચાં જેમ તેમ બકશે અર્થાત્ વ્યર્થ બકવાદ– શેરબકેર કરી મૂકશે, કઈ કોઈની પાછળ પાછળ દેડયા કરશે, કે રેતાં રહેશે, કઈ પ્રલાપ
For Private and Personal Use Only