SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासूत्र: 'लक्षणान् , अत्र दारिकाश्च दारकाचेत्यर्थे एकशेषेण दारिका शब्दस्य लोपे रूपशब्देन समासे पुत्रीपुत्ररूपान् इति तदर्थः, प्रजनयति-उत्पादयति । ततः खलु सा सोमा ब्राह्मणी तैः बहुभिः अनेकैः दारकैः-पुत्रैः दारिकाभिः पुत्रीभिः बहुकालिकोभिः, कुमारैः बहुतरकालिकैः पुत्रः, कुमारिकाभिः बहुतरकालिकोभिः पुत्रीभिः, डिम्भैः अल्पकालिकपुत्रैः, डिम्भिकाभिा अल्पकालिकीभिः पुत्रीभिश्च, अप्येककैः उत्तानशयकैः ऊर्ध्वमुखशयनशीलैः, अप्येककैः स्तनितैः चीत्कारशब्दितैः, अप्येककैः स्पृहकपादैः-स्पृहन्ति= गमनं वाञ्छन्ति, इति स्पृहकाः पादाः चरणा येषामिति ते तथा गमनेच्छुचरणाः, गमनोत्सुकपादा इत्यर्थः, अत्र गमनेच्छायाश्चेतनवृत्तित्वेऽपि पादेवारोपात् 'स्थाली पचति' स्थाल्या पच्यते, इत्यादिवत् साधुता बोध्या। उक्तश्व “वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् । ... स्थाल्या पच्यत इत्येषा, विवक्षा दृश्यते यतः ॥” इति अप्येककैः पराङ्गणकैः परं स्वकीयादन्यत् अङ्गणं चत्वरं गम्यत्वेन येषां ते तथा, अन्याङ्गणगमनशीलैः, अथवा पराश्चनकैरितिच्छाया, परम्-उत्कृष्टम् अञ्चनं= होजायगी बाद उसके वह सोमा ब्राह्मणी अपने उन छोटे बड़े बच्चे बच्चियोंसे तंग आजायगी। उसके उन बच्चोंमें कोई अल्पकालका जन्मा हुआ बच्चा उत्तान होकर सोता रहेगा, कोई चीत्कार मार कर रोता रहेगा, कोई चलनेकी इच्छा करेगा, कोई दूसरोंके आङ्गनमें चला जायेगा अथवा कोई बच्चा अच्छी तरह चलेगा, कोई बच्चा બાળકેથી તે તેમાં બ્રાહ્મણ તંગ થઈ જશે. તેનાં એ બચ્ચાંઓમાં કઈ થડાજ કાળમાં જન્મેલાં બચ્ચાં ઉત્તાન થઈને સુઈ રહેશે, કઈ રાડ પાડીને રેવા લાગશે, કેઈ ચાલવાની ઈચ્છા કરશે, કઈ બીજાનાં ફળીયામાં જતું રહેશે, અથવા કઈ બચ્ચું સારી રીતે ચાલશે. કેઈ બાળક ઉત્સાહ કરશે, કઈ પડશે, કેઈ બચ્યું For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy