________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
३ पुष्पितासा पलंबमाणेहिं. दहमाणेहिं दंसमाणेहिं वममाणेहिं छेरमाणेहिं मुत्तमाणेहि मुत्तपुरीसवमियसुलित्तोवलित्ता मइलवसणपुचडा जाव असुइबीभच्छा परमदुग्गंधा नो संचाएइ रटकूडेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरित्तए ॥ ६ ॥
कूजभिः, उत्कूजभिः, निर्धावद्भिः, प्रलम्बमानैः, दहद्भिः, दशभिः, वद्भिः , छेरभिः , मूत्रयद्भिः , मूत्रपुरीषवान्तमुलिप्तोपलिप्ता मलिनवसनपुच्चडा यावद् अशुचिबीभत्सा परमदुर्गन्धा नो शक्नोति राष्ट्रकूटेन साई विपुलान् भोगभोगान् भुञ्जाना विहर्तुम् ॥ ६ ॥
टीका'बहुपुत्रियाएणं इत्यादि हे भदन्त ! बहुपुत्रिकाया देव्याः कियन्तं कालं स्थितिः प्रज्ञप्ता ? हे गौतम ! चतुःपल्योपमा स्थितिः प्रज्ञप्ता । हे भदन्त ! बहुपुत्रिका देवी तस्माद् देवलोकाद् आयुःक्षयेण-आयुर्दलिकनिर्जरणेन देवलोकवासोचितावधिव्यतिगमेन स्थितिक्षयेण-आयुःकर्मणः
'बहुपुत्रियाएण' इत्यादिहे भदन्त ! बहुपुत्रिकादेवीकी स्थिति कितने कालकी है ? . हे गौतम ! बहुपुत्रिकादेवीकी स्थिति चार पल्योपमकी है !
हे भदन्त ! वह बहुपुत्रिकादेवी आयुक्षय भवक्षय और स्थितिक्षयके बाद देवलोकसे च्यवकर कहाँ जायगी ? कहाँ उत्पन्न होगी?
'बहुपुत्तियारणं' त्यादि હે ભદન્ત ! બહપુત્રિકા દેવીની સ્થિતિ કેટલા સમયની છે ? હે ગૌતમ ! બહુપુત્રિકા દેવીની સ્થિતિ ચાર પલ્યોપમ છે.
હે ભદન્ત ! તે બહુપુત્રિકા દેવી આયુક્ષય, ભવક્ષય તમ સ્થિતિક્ષય પછી देवभiथी यवीर यां ? ज्यां नम देश ?
For Private and Personal Use Only