________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी
३६१ मुसारक्खिया सुसंगोविया मा णं सीयं जाव मा णं विषिहा रोगातका फुसंतु ।
तए णं सा सोमा माहिणी रहकूडेणं सद्धिं विउलाई भोगभोगाई झुंजमाणी संवच्छरे २ जुयलगं पयायमाणी सोलसेहिं संवच्छरेहिं बत्तीस दारगरूवे पयाइ । तए णं सा सोमा माइणीं तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिभएहि य डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य अप्पेगइएहि थणियाएहि य अप्पेगइएहि पीहगपाएहि अप्पेमइएहि परंगणएहि अप्पेगइऐहिं परकममाणेहिं, अप्पेगइएहिं पक्खोलणएहि अप्पेगइएहिं थणं मग्गमाणेहिं अप्येगइएहिं खीरं मग्गमाणेहि अप्पेगइएहिं खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खज्जग मग्गमाणेहि अप्पेगइएहिं करं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोस्समाणेहिं अक्कुस्समाणेहि हणमाणेहिं विष्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणोह कूवमाणेहिं उक्कूवमाणेहिं निद्धायमाणेहिं
इव सुसंरक्षिता सुसंगोपिता मा खलु शीतं यावत् मा विविधाः रोगातङ्काः स्पृशन्तु । ततः खलु सा सोमा ब्राह्मणी राष्ट्रक्टेन सार्द्ध विपुलान् भोगभोगान् भुजाना संवत्सरे संवत्सरे युगलं प्रजनयन्ती षोडशभिः संवत्सरैः द्वात्रिंशद् दारकरूपाणि प्रजनयति । ततः खलु सा सोमा ब्राह्मणी तैर्बहुमिविश्व दारिकाभिश्च कुमारैश्च कुमारिकाभिश्च डिम्भैश्च डिम्भिकाभिश्च अप्येककः उत्तानशयकैश्च, अप्येककैः स्तनितेश्च अप्येककैः स्पृहकपादैः, अप्येककैः पराङ्गणकः, अध्येकवैः पराक्रममाणैः, अप्येककैः प्रस्खलनकैः, अप्येककैः स्तनं मृग्यमाणैः, अप्येककैः क्षीरं मृग्यमाणैः, अप्येककैः खेलनकं मृग्यमाणैः, अध्येककैः खाधकं मृग्यमाणैः, अप्येककैः कूर (भक्त) मृग्यमाणैः, पानीयं मृग्यमाणैः, हसद्भिा, रुष्यद्भिः, आक्रोशद्भिः, आक्रुश्यद्भिः, नदिः, इन्यमानैः, विमलपद्भिः, अनुगम्यमानैः, रुदद्भिः, क्रन्दद्भिः, विलपद्भिः,
For Private and Personal Use Only