________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी पियाणं सीसिणीभिक्खं दलयामि, पडिच्छतु पं देवाणुप्पिया ! सीसिणीमिक्खं । अहामुहं देवाणुप्पिया ! मा पडिबंधं । .तएणं सा सुभदा सत्यवाही तुट्टा सुब्बयाहिं अजाहिं एवं वुत्ता समाणी हट्ट० सयमेव आभरणमल्लालंकारं भोमुयह, ओमुइत्ता, सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता जेणेव सुब्बयाओ अजाओ तेणेव उवागच्छइ, उवागच्छित्ता सुचयाओ अजाओ तिक्खुत्तो आयाहिणपयाहिणेणं बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-आलित्तेणं भंते ! जहा देवाणंदा तहा पवइया जाव अज्जा जाया जाव गुत्त बंभयारिणी ॥४॥
ददामि, प्रतीच्छन्तु खलु देवानुपियाः ! शिष्याभिक्षाम् । यथासुखं देवानुमियाः ! मा प्रतिबन्धम् ।
ततः खलु सा सुभद्रा सार्थवाही सुत्रताभिरार्याभिरेवमुक्ता : सती खयमेव आभरणमाल्याङ्कारमवमुञ्चति, अवमुच्यः स्वयमेव पञ्चमुष्टिकं :लोचं करोति, कृवा यत्रैव सुव्रता आर्यास्तत्रैवोपागच्छति, उपागत्य सुत्रता आर्या स्त्रिकुल आदक्षिणप्रदक्षिणेन वन्दते नमस्पति, वन्दिखा नमस्यित्वा, एवमवादीआदीप्तः खलु भदन्ते ! यथा देवानन्दा तथा प्रजिता यावत् आर्या जाता यावद् गुप्तब्रह्मचारिणी ॥ ४ ॥
टीका'तएणं से भद्दे' इत्यादि-एतस्य व्याख्या निगदसिद्धति बोध्यम् ॥ ४॥ 'तएणं से भद्दे' इत्यादिउसके बाद उस भद्र सार्थवाहने विपुल अशन पान खाद्य स्वाद्यको तैयार 'तएणं से भहे' त्याह. - ત્યાર પછી તે ભસાર્થવાહ વિપુલ અચનાન ખાવ સ્વાવ તૈયાર કરાવ્યું
For Private and Personal Use Only