SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासन सुभई सत्यवाहि व्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्स: वाहिणि सीयं दुरूहेइ । तओ सा सुभद्दा सत्थवाही मित्तनाइ जाव संबंधिसंपरिवुडा सव्विड्डीए जाव रवेणं वाणारसीनयरीए मज्झं मज्झेणं जेणेव सुव्वयाणं अजाण उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता पुरिससहस्सवाहिणिं सोयं ठवेइ, सुभदं सत्थवाहिं सीयाओ पच्चोरहेइ । तएणं भद्दे सत्थवाहे सुभदं सत्थवाहिं पुरओ काउं जेणेव सुब्बया अजा तेणेव उवागच्छइ, उवागच्छित्ता सुब्बयाओ अजाओ वंदइ नमसइ, वंदित्ता नमंसित्ता एवं क्यासी-एवं खलु देवाणुप्पिया ! सुभद्दा सत्थवाही ममं भारिया इट्ठा कता जाव मा णं वाइबा पित्तिया सिंमिया संनिवाइया विविहा रोगातंका फुसंतु, एसणं देवाणुप्पिया ! संसारभउबिग्गा, भीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाइ, तं एवं अहं देवाणु यावत् मित्रज्ञाति सत्करोति सम्मानयति, सुभद्रा सार्थवाही स्नातां यावत् कृतमायश्चित्तां सर्वालङ्कारविभूषितां पुरुषसहस्रवाहिनीं शिविकां दूरोहयति । ततः सा सुभद्रा सार्थवाही मित्रज्ञाति० यावत् सम्बन्धिसंपरिता सर्वऋदया यावत् रवेण वाराणसीनगर्या मध्यमध्येन यत्रैव मुव्रतानामार्याणामुपाश्रयस्तत्रैव उपागच्छति, उपागत्य पुरुषसहस्त्रवाहिनीं शिविकां स्थापयति, सुभद्रा सार्थवाही शिविकातः प्रत्यवरोहति । ततः खलु भद्रः सार्थवाहः सुभद्रां सार्थवाही पुरतः कृता यत्रैव सुव्रता आर्याः तत्रैवोपागच्छति, उपागल सुव्रता आर्या वन्दते नमस्यति, वन्दिता नमस्यिता एवमवादी-एवं खलु देवानुपियाः ! सुभद्रा सार्थवाही मम भार्या इष्टा कान्ता यावत् मा खलु वातिकाः पैत्तिकाः श्लैष्मिकाः सान्निपातिका विविधा रोगातङ्काः स्पृशन्तु, एषा खलु देवानुमियाः ! संसारभयोद्विमा, भीता जन्ममरणाभ्यां, देवानुप्रियाणामन्त्रिके मुण्डा सखा यावत् भवति ! सद् एवामहं देवानुमियम्पो शिष्यामिक्षां For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy