SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३ मुन्दरबोधिनी टोका वर्ग ३ अध्य. ३ लोमिल ब्राह्मण जाव पडिगए । तएणं से सोमिले कलं जाव जलंते वागलवत्थनियत्वे किढिणसंकाइयं गिण्डइ, गिहित्ता कटमहाए मुहं बंधइ, उत्तरदिसाए उत्तरामिमुहे संपत्थिए । - तएणं से सोमिले तइयदिवसम्मि पच्छावरहकालसमयंसि जेणे असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स ओ किढिणसंकाइयं ठवेइ, वेइं बड्डइ जाव गंगं महानइं पच्चुत्तरइ, पच्चुत्तरिता जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता वेइं रएइ जान कट्ठमुद्दाए मुहं बंधइ, बंधित्ता तुसिणीए संचिट्ठइ । तएणं तस्स सोमिलस्स पुव्वरतावरत्तकाले एगे देवे अंतियं पाउम्भूए तंचेव भणइ जाव पडिगए । तएणं से सोमिले जाव जलते वागलवत्यनियत्थे किढिण संकाइयं जाद कहमुदाए मुहं बंधइ, बंधित्ता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए । ततः खलु तस्य सोमिलस्य पूर्वरात्रापररात्रकालसमये एको देवोऽन्तिकं प्रादुर्भूतः । ततः खलु स देवोऽन्तरिक्षमतिपन्नः यथा अशोकवरपादपे यावत् भतिगतः । ततः खलु स सोमिल: कल्ये यावत् ज्वलति वाल्कलवस्त्रनिवसितः किढिणसाङ्कायिकं गृह्णाति, गृहीला काष्ठमुद्रया मुख बध्नाति, बद्ध्वा उत्तरदिशि उत्तराभिमुखः संपस्थितः ___ ततः खलु स सोमिलस्तृतीयदिवसे पश्चादपराहकालसमये यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य अशोकवरपादपस्याधः किढिणसाका यिकं स्थापयति, वेदिं वर्धयति, यावद् गङ्गां महानदी प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति, उपागत्य वेदि रचयति, यावर काटमुद्रया मुखं बनाति, बद्ध्वा तूष्णीकः संविष्ठते । ततः खलु तस्य सोमिलस पूर्वरात्रापररात्रकाले एको देवोऽन्तिकं प्रादुर्भतः तदेव भणति यावत् पनि गतः । ततः खलु स सौमिलो यावत् ज्वलति वाकलवस्त्रनिवसितः किदिक For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy