SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ ३ पुषितासत्र सोमिलमाहणा ! पव्वइया ! दुपवइयं ते । तएणं से सोमिले तस्स देवस्स दोचंपि तचंपि एयमद्वं नो आढाइ नो परिजाणइ जाव तुसिणीए सचिट्ठइ । तएणं से देवे सोमिलेणं माहणरिसिणा अणाढाइज्जमाणे जामेव दिसि पाउन्भूए तामेव दिसं पडिगए । तएणं से सोमिले कलं जान जलंते वागलवत्थनियत्थे किढिणसंकाइयं गहाय गहियमंडोवगरणे कठमुद्दाए मुहं बंधइ. बंधित्ता उत्तराभिमुहे संपत्थिए । तरणं से सोमिले बिइयदिवसम्मि पच्छावरण्हकालसमयंसि जेणेव सत्तवने तेणेव उवागच्छइ, उवागच्छित्ता सत्तवण्णस्स अहे किढिणखंकाइयं ठवेइ, ठवित्ता वेइं वड्डेइ, ड्डित्ता जहा असोगवरपायवे जाव अग्गि हुणइ, कमुद्दाए मुहं बंधइ, तुसिणीए संचिट्ठइ । तए णं तस्स सोमिलस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिय पाउन्भूए । तएणं से देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे मवादीत-हं भो सोमिल ब्राह्मण ! प्रत्रजित ! दुष्पवजितं ते । ततः खलु स सोमिलस्तस्य देवस्य द्वितीयमपि तृतीयमपि एतमर्थ नो आद्रियते नो परिजानाति यावत् तूष्णीकः संतिष्ठते । ततः खलु स देवः सोमिलेन ब्रामणर्षिणा अनाद्रियमाणः यस्या दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः । ततः खलु स सोमिल: कल्ये यावत् ज्वलति वाल्कलवस्त्रनिवसितः किढिणसाङ्कायिकं गृहीला गृहीतभाण्डोपकरणः काष्ठमुद्रया मुखं . बधाति, बद्ध्वा उत्तराभिमुखः संपस्थितः । ततः खलु स सोमिलो द्वितीयदिवसे पश्चादपराहकाल समये यत्रैव सप्तपर्णः तत्रैवोपागच्छति, उपागत्य सप्तपर्णस्य अधः किढिणसांकायिकं स्थापयति, स्थापयित्वा वेदि वर्धयति, वर्धयिखा यथा अशोकवरपादपे याक्त् अमिं जुहोति, काष्ठमुद्रया मुखं बनाति, तूष्णीकः संविष्ठते । For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy