SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ ३ पुष्पितासत्र कूलशब्दस्य नपुंसकत्वेऽपि नेह पुंस्त्वानुपपत्तिः । होत्रिकाः अग्निहोत्रिकाः, पोत्रिकाः वस्त्रधारिणो वामप्रस्थाः, कौत्रिकाः भूमिशायिनो वानप्रस्थाः, यज्ञयाजिनः याज्ञिकाः, श्राद्धकिनः श्राद्धाः, स्थालकिन भोजनपात्रधारिणः, हुण्डिकाश्रमणाः वानप्रस्थतापसविशेषाः, दन्तोदुखलिकाः दशनैश्चर्बयित्वा भोजनशीलाः, उन्मज्जका:-उन्मज्जनमात्रेण ये स्नान्ति-उपरिष्टादेव स्नानं कुर्वन्ति ते तथा, सम्मज्जकाः उन्मज्जनस्यैवासकृत् करणेन ये स्नान्तिहस्तैः पुनः पुनर्जलं गृहीत्वा स्नानं कुर्वन्ति ते तथा, नमज्जकाः स्नानार्थ निमग्ना एव जले क्षणमात्रं तिष्ठन्ति ते. तथा, संप्रक्षालका:-ये गात्रं मृत्तिकाघर्षणपूर्वकं जलेन प्रक्षालयन्ति ते तथा, दक्षिणकूला ये गङ्गाया लेकर जो गङ्गा तीरवासी वानप्रस्थ तापस हैं जैसे-होत्रिक अग्निहोत्री, पोत्रिक वस्त्रधारी वानप्रस्थ, कौत्रिक-भूमिशायी वानप्रस्थ, यज्ञयाजी-यज्ञ करनेवाले, श्राद्धकी श्राद्ध करनेवाले वानप्रस्थ, स्थालकिनः पात्र धारण करनेवाले, हुण्डिकाश्रमण-वानप्रस्थतापस विशेष, दन्तोदूखलिक दांतसे केवल चबाकर खानेवाले, उन्मजक-उन्मजन मात्रसे स्नान करनेवाले, अर्थात् पानी डालकर स्नान करनेवाले, सम्मज्जक बार बार हाथसे पानीको उछालकर नहानेवाले, निमज्जक-पानी में डूबकर नहानेवाले, संमक्षालक-मिट्टीसे शरीरको मलकर नहानेवाले, दक्षिणकूल-गङ्गाके વાસણે લઈને જે ગંગા તીરે વસનારા વાનપ્રસ્થ તાપસ છે જેવાકે—ત્રશ= भनिडात्री, पोत्रिक-सधारी पान५२५, कौत्रिक-भूभिया वानप्रस्थ, यज्ञयाजोयज्ञ ४२वावामी, श्राद्धको श्राद्ध ४२वावा वानप्रस्थ, स्थालको पात्र धारण ४२१।पा, हुंडिका-श्रम वानप्रस्थ ५स विशेष. दन्तोदूख ठिक-ति43 यावान भावावा, उन्मजक-GHarन मात्रयी स्नान ४२वावा मर्थात् 'te नाभीम स्नान ४२११, संमजक-वारपार खायथा - पाणी नसावा, निमजक-पाएमा gora भारी वाणा, संप्रक्षालक-माथा शरीरने यानीa Hital, दक्षिणकूल-11 नहीन क्षि नारे Shiny उत्तरकूल For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy