SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मदरबोधिनी टोका वर्ग ३ मध्य. १ अङ्गति गाथापति २४९ बहुषु कार्येषु च कारणेषु च मन्त्रेषु च कुटुम्बेषु च गुह्येषु च रहस्येषु च निश्चयेषु च व्यवहारेषु च आपृच्छनीयः प्रतिपृच्छनीयः, स्वस्यापि च खलु कुटुम्बस्य मेधिः, प्रमाणम् , आधारः, आलम्बनं, चक्षुः, मेधिभूतः, यावत् सर्वकार्यवर्द्धकः चापि अभवत् । तत्र-नगरम्= "पुण्यपापक्रियाविज्ञै,-र्दयादानप्रवर्तकैः । कलाकलापकुशलैः, सर्ववर्णैः समाकुलम् ॥ भाषामिर्विविधाभिश्च, युक्तं नगरमुच्यते ।" निगमो व्यापारप्रधानस्थानम् , ईश्वराः-ऐश्वर्यसम्पन्नाः, तलवराः= वह अङ्गति गाथापति राजा ईश्वर यावत् सार्थवाहोंके द्वारा बहुतसे कार्योंमें, कारणों ( उपायों ) में, मन्त्र ( सलाह ) में, कुटुम्बोंमें, गुह्योंमें, रहस्योंमें, निश्चयोंमें और व्यवहारोंमें एक बार पूछा जाता था, और वार २ पूछा जाता था। और वह अपने कुटुम्बका भी मेधि, प्रमाण, आधार आलम्बन चक्षु, मेघीभूत यावत् समस्त कार्योंको बढाने वाला था । यहाँ यावत् शब्दसे राजा, ईश्वर, तलवर, माण्डविक, कौटुम्बिक, इभ्य, श्रेष्ठी सेनापति और सार्थवाहका ग्रहण होता है । माण्डलिक नरेशको राजा, और ऐश्वर्य वालोंको ईश्वर कहते हैं । राजा संतुष्ट होकर जिन्हें पट्टबन्ध देता है, એ અંગતિ ગાથાપતિને, રાજા, ઈશ્વર યાવત સાર્થવાહ તરફથી ઘણાં र्याभां, ॥२d! ( Sum) मां, मंत्र (Rs )मां, टु मामा, गुह्योभा, २७त्योभा, નિશ્રામાં અને વ્યવહારમાં એક વાર પૂછવામાં આવતું હતું, વારંવાર પણ પૂછવામાં આવતું હતું અને તે પોતાના કુટુંબને પણ મેધિ, પ્રમાણ, આધાર, આલંબન, ચક્ષુ, મેધીભૂત, ચાવતું બધાં કાર્યોને આગળ વધારનાર હતે. n जाव' यही २१, ५२, तस५२, भांडवि४ मा भामि, કૌટુમ્બિક, ઇભ્ય, શ્રેષ્ઠી, સેનાપતિ અને સાર્થવાહ, એટલા શબ્દોનું ગ્રહણ થાય છે. માંકલિક નરેશને રાજા અને એ ધર્મવાળાઓને ઈશ્વર કહે છે. રાજા સંતુષ્ટ ૩૨ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy