________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्ट
३ पुष्पितासूत्र
प्रत्येकं प्रमाजनकत्वमिव प्रत्येकमाढ्यतादीनां त्रयाणां समुज्ज्वलनहेतुता, किन्तु प्रकाशं प्रति तैलवर्त्यादिसमुदायवत् समुज्ज्वलनं मति आढ्यतादिसमुदायस्यैव हेतुतेति बोध्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
ततः खलु सोऽङ्गतिर्गाथापतिः श्रावस्त्यां नगर्या यथा वाणिज्यग्रामे आनन्दो नाम गाथापतिः परिवसति तथैवायमपीत्यर्थः ।
तदेव स्पष्टयति- “ नगर-निगम - राई -सर-तलवर - माडंबिय - कोडुंबिय - इन्भ - सेट्ठि - सेणावइ - सत्थवाहाणं बहुसु कज्जेसु य कारणेसु य मंतेसु य कुंटुंबे य गुज्झे य रहस्सेसु य निच्छएसु य बवहारे सु य आपुच्छणिज्जे पडिपुच्छणिज्जे सयस्स वि य णं कुटुंबस्स मेढी पमाणं आहारे, आलंवणं, चक्खू, मेढीभूए जाव सव्वकज्जवडावए यावि होत्था " एतच्छाया - नगर निगम - राजेश्वर तलवर - माण्डविक कौटुम्बिकेभ्यः श्रेष्ठि-सेनापति - सार्थवाहानां
प्रत्यक्ष, अनुमान और आगम शब्दों में प्रमाणताके समान प्रत्येक ( सिर्फ आढ्यता, सिर्फ दीप्ति, या सिर्फ अपरिभूतता ) को हेतु नहीं मानना चाहिए ।
जिस प्रकार आनन्द गाथापति धन धान्य आदिसे युक्त वाणिज्य ग्राममें निवास करता था । उसी प्रकार अङ्गति गाथापति भी श्रावस्ती नगरी में निवास करता था ।
આાગમ શબ્દોમાં પ્રમાણુતાની પેઠે પ્રત્યેકને ( માત્ર આઢયતા, માત્ર દીપ્તિ, અથવા માત્ર અપરિભૂતતા–એ એક એકને) હેતુ માનવા નહિ.
જે પ્રકારે આનંદ ગાચાપતિ ધનધાન્ય આદિથી યુક્ત વાણિજ્ય ગ્રામમાં “નિવાસ કરતા હતા તેવીજ રીતે અગતિ ગાથાપતિ પણ શ્રાવસ્તી નગરીમાં નિવાસ "आता ता
For Private and Personal Use Only