SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ कल्पावतंसिकासत्र पुच्छइ, सामी कहेइ जाव सहि भत्ताई अणसणाए छेदित्ता आलोइय० उड्डू चंदिम० सोहम्मे कप्पे देवत्ताए उववन्ने, दो सागराइं । से णं भंते ! पउमे देवे ताओ देवलोगाओ आउक्खएणं पुच्छा, गोयमा ! महाविदेहे वासे जहा दढपइन्नो जाव अंतं काहिइ । तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं कप्पवडिसियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥२॥ ॥पढममज्झयणं समत्तं ॥ स्थविरा अवतीर्णा भगवान् गौतमः पृच्छति; स्वामी कथयति यावत् षष्टिं भक्तानि अनशनेन छित्त्वा आलोचित० अर्ध्वं चन्द्रमः० सौधर्मे कल्पे देवत्वेन उपपन्नः । द्वौ सागरौ । स खलु भदन्त ! पद्मो देवस्ततो देवलोकाद् आयुःक्षयेण पृच्छा गौतम ! महाविदेहे वर्षे यथा दृढपतिज्ञो यावदन्तं करिष्यति । तदेवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन कल्पावतंसिकानां प्रथमस्याध्ययनस्य अयमर्थः प्रज्ञप्तः । इति ब्रवीमि ॥२॥ ॥ प्रथममध्ययनं समाप्तम् ॥ टीका'सामी' इत्यादि-स्थविरा अवतीर्णाः विपुलगिरितोऽधस्तादागताः। शेषं सुगमम् ॥२॥ ॥प्रथममध्ययनं समाप्तम् ॥ 'सामी समोसरिए ' इत्यादि भगवान महावीर प्रभु पधारे, परिषद धर्म श्रवण करनेके लिये निकली। कूणिक राजा भी धर्मोपदेश सुननेके लिए निकला, कुमार पद्म भी महाबलके समान __'सामी समोसरिए ' प्रत्याहि. - ભગવાન મહાવીર પ્રભુ પધાર્યા. પરિષદુ ધર્મ શ્રવણ કરવા માટે નિકળી. કણિક રાજા પણ ધર્મોપદેશ સાંભળવા માટે નિકળ્યા. કુમાર પદ્ધ પણ મહાબલની પેઠ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy