________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
कल्पावतंसिकासत्र
पुच्छइ, सामी कहेइ जाव सहि भत्ताई अणसणाए छेदित्ता आलोइय० उड्डू चंदिम० सोहम्मे कप्पे देवत्ताए उववन्ने, दो सागराइं । से णं भंते ! पउमे देवे ताओ देवलोगाओ आउक्खएणं पुच्छा, गोयमा ! महाविदेहे वासे जहा दढपइन्नो जाव अंतं काहिइ । तं एवं खलु जंबू ! समणेणं जाव संपत्तेणं कप्पवडिसियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥२॥
॥पढममज्झयणं समत्तं ॥ स्थविरा अवतीर्णा भगवान् गौतमः पृच्छति; स्वामी कथयति यावत् षष्टिं भक्तानि अनशनेन छित्त्वा आलोचित० अर्ध्वं चन्द्रमः० सौधर्मे कल्पे देवत्वेन उपपन्नः । द्वौ सागरौ । स खलु भदन्त ! पद्मो देवस्ततो देवलोकाद् आयुःक्षयेण पृच्छा गौतम ! महाविदेहे वर्षे यथा दृढपतिज्ञो यावदन्तं करिष्यति । तदेवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन कल्पावतंसिकानां प्रथमस्याध्ययनस्य अयमर्थः प्रज्ञप्तः । इति ब्रवीमि ॥२॥
॥ प्रथममध्ययनं समाप्तम् ॥
टीका'सामी' इत्यादि-स्थविरा अवतीर्णाः विपुलगिरितोऽधस्तादागताः। शेषं सुगमम् ॥२॥
॥प्रथममध्ययनं समाप्तम् ॥ 'सामी समोसरिए ' इत्यादि
भगवान महावीर प्रभु पधारे, परिषद धर्म श्रवण करनेके लिये निकली। कूणिक राजा भी धर्मोपदेश सुननेके लिए निकला, कुमार पद्म भी महाबलके समान __'सामी समोसरिए ' प्रत्याहि. - ભગવાન મહાવીર પ્રભુ પધાર્યા. પરિષદુ ધર્મ શ્રવણ કરવા માટે નિકળી. કણિક રાજા પણ ધર્મોપદેશ સાંભળવા માટે નિકળ્યા. કુમાર પદ્ધ પણ મહાબલની પેઠ
For Private and Personal Use Only